Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVI: Indriya Vagga

Sutta 159

Bhikkhunī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||

Atha kho aññatarā bhikkhunī aññataraṁ purisaṁ āmantesi:|| ||

Ehi tvaṁ ambho purisa,||
yen'ayyo Ānando ten'upasaṅkama,||
upasaṅkamitvā mama vacanena ayyassa Ānandassa pāde sirasā vanda:|| ||

Itthan-nāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-gilānā,||
sā ayyassa Ānandassa pāde sirasā vandatī ti.|| ||

Evaṁ va vanadehi —||
sādhu kira bhante ayyo Ānando yena bhikkhūnupassayo yena sā bhikkhunī ten'upasaṅkamatu anukampaṁ upādāyāti.|| ||

Evaṁ ayye ti kho so puriso tassā bhikkhuniyā paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasa- [145] mantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Ānandaṁ etad avoca:|| ||

Itthan-nāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-gilānā,||
sā āyyassa Ānandassa pāde sirasā vandati,||
evaṁ ca vadeti.|| ||

Sādhu kira bhante āyasmā Ānando yena bhikkhun'ūpassayo yena sā bhikkhunī ten'upasaṅkamatu anukampaṁ upādāyāti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

 

§

 

2. Atha kho āyasmā Ānando nivāsetvā patta-cīvaraṁ ādāya yena bhikkhunupassayo ten'upasaṅkami.|| ||

Addasā kho sā bhikkhunī āyasmantaṁ Ānandaṁ durato va āga-c-chantaṁ disvā sasīsaṁ pārupitvā mañcake nipajji.|| ||

Atha kho āyasmā Ānando yena sā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Ānando taṁ bhikkhuniṁ etad avoca:|| ||

[3][pts][than][olds] Āhāra-sambhuto ayaṁ bhagini kāyo||
āhāraṁ nissāya||
āhāro pahātabbo;|| ||

taṇhā-sambhuto ayaṁ bhagini kāyo||
taṇhaṁ nissāya||
taṇhā pahātabbā;|| ||

māna-sambhuto ayaṁ bhagini kāyo||
mānaṁ nissāya||
māno pahātabbo;|| ||

methuna-sambhuto ayaṁ bhagini kāyo||
methune ca setughāto||
vutto Bhagavatā.|| ||

4. "Āhāra-sambhuto ayaṁ bhagini kāyo,||
āhāraṁ nissāya āhāro pahātabbo" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttakaṁ?|| ||

Idha bhagini bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti:||
n'eva davāya na madāya na maṇḍanāya na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsuparatiyā brahma-cariyānuggahāya.|| ||

Iti purāṇaṁ ca vedanaṁ paṭihaṅkāmi,||
navaṁ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti.|| ||

So aparena samayena āhāraṁ nissāya āhāraṁ pajahati.|| ||

"Āhāra-sambhuto ayaṁ bhagini kāyo,||
āhāraṁ nissāya āhāro pahātabbo" ti.|| ||

Iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||

5. "Taṇhā-sambhuto ayaṁ bhagini kāyo,||
taṇhaṁ nissāya taṇhā pahātabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ [146] paṭicca vuttakaṁ?|| ||

Idha bhagini bhikkhu suṇāti:|| ||

Itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchakatvā upasampajja viharatī ti.|| ||

Tass'evaṁ hoti:|| ||

Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī ti.|| ||

So aparena samayena taṇhaṁ nissāya taṇhaṁ pajahati.|| ||

"Taṇhā-sambhuto ayaṁ bhagini kāyo,||
taṇhaṁ nissāya taṇhā pahātabbā" ti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

6. "Māna-sambhuto ayaṁ bhagini kāyo,||
mānaṁ nissāya māno pahatabbo" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Idha bhagini bhikkhu suṇāti:|| ||

Itthannāmo kira bhikkhu āsavānaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||

Tass'evaṁ hoti:|| ||

So hi nāma āyasmā āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,||
w7i7_mula_1315kimaṅgapanāhanti.|| ||

Aso aparena samayena mānaṁ nissāya mānaṁ pajahati.|| ||

"Māna-sambhuto ayaṁ bhagini kāyo,||
mānaṁ nissāya māno pahatabbo" ti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

7. "Methuna-sambhuto ayaṁ bhagini kāyo,||
methune ca setughāto vutto Bhagavatā" ti.|| ||

8. Atha kho yā bhikkhunī mañcākā vuṭṭha-hitvā ekaṁsaṁ uttarā-saṅgaṁ karitvā āyasmato Ānandassa pādesu sirasā nipatitvā āyasmantaṁ Ānandaṁ etad avoca:|| ||

Accayo maṁ bhante accagamā yathā-bālaṁ yathāmu'haṁ yathā akusalaṁ yāhaṁ evam akāsiṁ.|| ||

Tassā me bhante ayyo Ānando accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.|| ||

9. Taggha tvaṁ bhagini accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ yā tvaṁ evam akāsi.|| ||

Yato ca kho tvaṁ bhagini accayaṁ accayato disvā yathā-dhammaṁ paṭikarosi,||
taṁ te mayaṁ patigaṇhāma.|| ||

Vuddhi h'esā bhagini ariyassa vinaye yā accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti||
āyatiṁ saṁvaraṁ āpajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement