Aṅguttara Nikāya
Catukka Nipāta
XVI: Indriya Vagga
Sutta 159
Bhikkhunī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||
Atha kho aññatarā bhikkhunī aññataraṁ purisaṁ āmantesi:|| ||
Ehi tvaṁ ambho purisa,||
yen'ayyo Ānando ten'upasaṅkama,||
upasaṅkamitvā mama vacanena ayyassa Ānandassa pāde sirasā vanda:|| ||
Itthan-nāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-gilānā,||
sā ayyassa Ānandassa pāde sirasā vandatī ti.|| ||
Evaṁ va vanadehi —||
sādhu kira bhante ayyo Ānando yena bhikkhūnupassayo yena sā bhikkhunī ten'upasaṅkamatu anukampaṁ upādāyāti.|| ||
Evaṁ ayye ti kho so puriso tassā bhikkhuniyā paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasa- [145] mantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Ānandaṁ etad avoca:|| ||
Itthan-nāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-gilānā,||
sā āyyassa Ānandassa pāde sirasā vandati,||
evaṁ ca vadeti.|| ||
Sādhu kira bhante āyasmā Ānando yena bhikkhun'ūpassayo yena sā bhikkhunī ten'upasaṅkamatu anukampaṁ upādāyāti.|| ||
Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||
§
2. Atha kho āyasmā Ānando nivāsetvā patta-cīvaraṁ ādāya yena bhikkhunupassayo ten'upasaṅkami.|| ||
Addasā kho sā bhikkhunī āyasmantaṁ Ānandaṁ durato va āga-c-chantaṁ disvā sasīsaṁ pārupitvā mañcake nipajji.|| ||
Atha kho āyasmā Ānando yena sā bhikkhunī ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho āyasmā Ānando taṁ bhikkhuniṁ etad avoca:|| ||
[3][pts][than][olds] Āhāra-sambhuto ayaṁ bhagini kāyo||
āhāraṁ nissāya||
āhāro pahātabbo;|| ||
taṇhā-sambhuto ayaṁ bhagini kāyo||
taṇhaṁ nissāya||
taṇhā pahātabbā;|| ||
māna-sambhuto ayaṁ bhagini kāyo||
mānaṁ nissāya||
māno pahātabbo;|| ||
methuna-sambhuto ayaṁ bhagini kāyo||
methune ca setughāto||
vutto Bhagavatā.|| ||
4. "Āhāra-sambhuto ayaṁ bhagini kāyo,||
āhāraṁ nissāya āhāro pahātabbo" ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttakaṁ?|| ||
Idha bhagini bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti:||
n'eva davāya na madāya na maṇḍanāya na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsuparatiyā brahma-cariyānuggahāya.|| ||
Iti purāṇaṁ ca vedanaṁ paṭihaṅkāmi,||
navaṁ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti.|| ||
So aparena samayena āhāraṁ nissāya āhāraṁ pajahati.|| ||
"Āhāra-sambhuto ayaṁ bhagini kāyo,||
āhāraṁ nissāya āhāro pahātabbo" ti.|| ||
Iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
5. "Taṇhā-sambhuto ayaṁ bhagini kāyo,||
taṇhaṁ nissāya taṇhā pahātabbā" ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ [146] paṭicca vuttakaṁ?|| ||
Idha bhagini bhikkhu suṇāti:|| ||
Itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchakatvā upasampajja viharatī ti.|| ||
Tass'evaṁ hoti:|| ||
Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī ti.|| ||
So aparena samayena taṇhaṁ nissāya taṇhaṁ pajahati.|| ||
"Taṇhā-sambhuto ayaṁ bhagini kāyo,||
taṇhaṁ nissāya taṇhā pahātabbā" ti.|| ||
Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
6. "Māna-sambhuto ayaṁ bhagini kāyo,||
mānaṁ nissāya māno pahatabbo" ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Idha bhagini bhikkhu suṇāti:|| ||
Itthannāmo kira bhikkhu āsavānaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||
Tass'evaṁ hoti:|| ||
So hi nāma āyasmā āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,||
w7i7_mula_1315kimaṅgapanāhanti.|| ||
Aso aparena samayena mānaṁ nissāya mānaṁ pajahati.|| ||
"Māna-sambhuto ayaṁ bhagini kāyo,||
mānaṁ nissāya māno pahatabbo" ti.|| ||
Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||
7. "Methuna-sambhuto ayaṁ bhagini kāyo,||
methune ca setughāto vutto Bhagavatā" ti.|| ||
8. Atha kho yā bhikkhunī mañcākā vuṭṭha-hitvā ekaṁsaṁ uttarā-saṅgaṁ karitvā āyasmato Ānandassa pādesu sirasā nipatitvā āyasmantaṁ Ānandaṁ etad avoca:|| ||
Accayo maṁ bhante accagamā yathā-bālaṁ yathāmu'haṁ yathā akusalaṁ yāhaṁ evam akāsiṁ.|| ||
Tassā me bhante ayyo Ānando accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.|| ||
9. Taggha tvaṁ bhagini accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ yā tvaṁ evam akāsi.|| ||
Yato ca kho tvaṁ bhagini accayaṁ accayato disvā yathā-dhammaṁ paṭikarosi,||
taṁ te mayaṁ patigaṇhāma.|| ||
Vuddhi h'esā bhagini ariyassa vinaye yā accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti||
āyatiṁ saṁvaraṁ āpajjatī ti.|| ||