Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 163

Tatiya Paṭipadā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catasso imā bhikkhave paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā-paṭipadā dandhābhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandhābhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

 

§

 

2. Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭikkula-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anccānupassī.|| ||

Maraṇa-saññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:|| ||

Saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
[151] viraya-balaṁ,||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni mūdūni pātu-bhavanti:|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.|| ||

Ayaṁ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā.|| ||

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭikkula-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anccānupassī.|| ||

Maraṇa-saññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
viriya-balaṁ,||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:||
saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.|| ||

Ayaṁ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.|| ||

4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhijī pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
viriya-balaṁ,||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:||
saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyā pāpuṇāti āsavānaṁ khayāya.|| ||

Ayaṁ vuccati bhikkhave sukhā paṭipadā dandhābhiññā.|| ||

5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhijī pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ [152] upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
viriya-balaṁ,||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:||
saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.|| ||

Ayaṁ vuccati bhikkhave sukhā paṭipadā khippābhiññā.|| ||

Imā kho bhikkhave catasso paṭipadā ti.|| ||


Contact:
E-mail
Copyright Statement