Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 168

Sāriputta Paṭipadā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Atha kho āyasmā Mahā Moggallāno yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputto saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Mahā Moglagallānaṁ āyasmantaṁ Sāriputto etad avoca:|| ||

"Catasso imā āvuso Sāriputta paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā-paṭipadā dandhābhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandhābhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

Imā kho āvuso catasso paṭipadā.|| ||

Imāsaṁ āvuso catassannaṁ paṭipadānaṁ katamaṁ te paṭipadaṁ āgamma āsavehi cittaṁ vimuttan" ti?|| ||

 

§

 

"Catasso imā āvuso Moggallāna paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā-paṭipadā dandhābhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandhābhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

Imā kho āvuso catasso paṭipadā.|| ||

Imāsaṁ āvuso catassannaṁ paṭipadānaṁ yā'yaṁ paṭipadā dukkhā khippābhiññā,
imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan" ti.|| ||


Contact:
E-mail
Copyright Statement