Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga
Sutta 169
Kilesa-Parinibbāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||
Idha pana bhikkhave ekacco puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||
Idha pana bhikkhave ekacco puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||
Idha pana bhikkhave ekacco puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||
Katañ ca bhikkhave puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti?|| ||
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭi-k-kūla-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anicc'ānupassī.|| ||
Maraṇa-saññā kho panassa [156] ajjhattaṁ sūpaṭṭhitā hoti.|| ||
So imāni pañca sekha-balāni upanissāya viharati:|| ||
Saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viraya-balaṁ||
paññā-balaṁ.|| ||
Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||
Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||
Evaṁ kho bhikkhave puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||
Katañ ca bhikkhave puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti?|| ||
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭi-k-kūla-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anicc'ānupassī.|| ||
Maraṇa-saññā kho panassa ajjhattaṁ s'upaṭṭhitā hoti.|| ||
So imāni pañca sekha-balāni upanissāya viharati:|| ||
Saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viraya-balaṁ||
paññā-balaṁ.|| ||
Tass'imāni pañc'indriyāni muduni pātu-bhavanti:|| ||
Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||
Evaṁ kho bhikkhave puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||
Kathañ ca bhikkhave puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti?|| ||
Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhijī pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viriya-balaṁ||
paññā-balaṁ.|| ||
Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||
Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||
Evaṁ kho bhikkhave puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||
Kathañ ca bhikkhave puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti?|| ||
Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhijī pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viriya-balaṁ||
paññā-balaṁ.|| ||
Tass'imāni pañc'indriyāni muduni pātu-bhavanti:|| ||
Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||
Evaṁ kho bhikkhave puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||