Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 169

Kilesa-Parinibbāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||

Idha pana bhikkhave ekacco puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||

Idha pana bhikkhave ekacco puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||

Idha pana bhikkhave ekacco puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Katañ ca bhikkhave puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭi-k-kūla-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anicc'ānupassī.|| ||

Maraṇa-saññā kho panassa [156] ajjhattaṁ sūpaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:|| ||

Saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viraya-balaṁ||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||

Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||

Evaṁ kho bhikkhave puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Katañ ca bhikkhave puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭi-k-kūla-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anicc'ānupassī.|| ||

Maraṇa-saññā kho panassa ajjhattaṁ s'upaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:|| ||

Saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viraya-balaṁ||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni muduni pātu-bhavanti:|| ||

Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||

Evaṁ kho bhikkhave puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Kathañ ca bhikkhave puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhijī pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viriya-balaṁ||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||

Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||

Evaṁ kho bhikkhave puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Kathañ ca bhikkhave puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhijī pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṁ||
hiri-balaṁ||
ottappa-balaṁ||
viriya-balaṁ||
paññā-balaṁ.|| ||

Tass'imāni pañc'indriyāni muduni pātu-bhavanti:|| ||

Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||

Evaṁ kho bhikkhave puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||


Contact:
E-mail
Copyright Statement