Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga
Sutta 170
Yuga-Naddha Suttaṁ, aka Arahattappatati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||
Tatra kho āyasmā Ānando bhikkhu āmantesi:|| ||
Āvuso Bhikkhavo ti.|| ||
Āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ.|| ||
Āyasmā Ānando etad avoca:|| ||
[157] Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā mama santike Arahatta-pattiṁ vyākaroti||
sabbo so catūhi aṅgehi etesaṁ vā aññatarena.|| ||
Katamehi catūhi?|| ||
2. Idha āvuso bhikkhu samatha-pubbaṇ-gamaṁ vipassanaṁ bhāveti.|| ||
Tassa samatha-pubbaṇ-gamaṁ vipassanaṁ bhāvayato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||
■
3. Puna ca paraṁ āvuso bhikkhu vipassanā-pubbaṇ-gamaṁ samathaṁ bhāveti.|| ||
Tassa vipassanā-pubbaṅgamaṁ samathaṁ bhāvayato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||
■
4. Puna ca paraṁ avurasā bhikkhu samatha-vipassanaṁ yuga-naddhaṁ bhāveti.|| ||
Tassa samatha-vipassanaṁ yuga-naddhaṁ bhāvayato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||
■
5. Puna ca paraṁ āvuso bhikkhuno dhamm'uddhacca-vigga-hītaṁ mānaṁ hoti.|| ||
So āvuso samayo yan taṁ cittaṁ ajjhattaṁ yeva santiṭṭhati sannisīdati ekodī-hoti samādhiyati,||
tassa Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||
Yo hi ko vi āvuso bhikkhu vā bhikkhunī vā mama santike Arahatta-pattiṁ vyākaroti,||
sabbo so imehi catūhi maggehi,||
etesaṁ vā aññatarenā ti.|| ||
Paṭipadā Vagga Dutiyo.