Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 170

Yuga-Naddha Suttaṁ, aka Arahattappatati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||

Tatra kho āyasmā Ānando bhikkhu āmantesi:|| ||

Āvuso Bhikkhavo ti.|| ||

Āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ.|| ||

Āyasmā Ānando etad avoca:|| ||

[157] Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā mama santike Arahatta-pattiṁ vyākaroti||
sabbo so catūhi aṅgehi etesaṁ vā aññatarena.|| ||

Katamehi catūhi?|| ||

2. Idha āvuso bhikkhu samatha-pubbaṇ-gamaṁ vipassanaṁ bhāveti.|| ||

Tassa samatha-pubbaṇ-gamaṁ vipassanaṁ bhāvayato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||

3. Puna ca paraṁ āvuso bhikkhu vipassanā-pubbaṇ-gamaṁ samathaṁ bhāveti.|| ||

Tassa vipassanā-pubbaṅgamaṁ samathaṁ bhāvayato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||

4. Puna ca paraṁ avurasā bhikkhu samatha-vipassanaṁ yuga-naddhaṁ bhāveti.|| ||

Tassa samatha-vipassanaṁ yuga-naddhaṁ bhāvayato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||

5. Puna ca paraṁ āvuso bhikkhuno dhamm'uddhacca-vigga-hītaṁ mānaṁ hoti.|| ||

So āvuso samayo yan taṁ cittaṁ ajjhattaṁ yeva santiṭṭhati sannisīdati ekodī-hoti samādhiyati,||
tassa Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanāni pahīyanti anusayā vyantī-honti.|| ||

Yo hi ko vi āvuso bhikkhu vā bhikkhunī vā mama santike Arahatta-pattiṁ vyākaroti,||
sabbo so imehi catūhi maggehi,||
etesaṁ vā aññatarenā ti.|| ||

Paṭipadā Vagga Dutiyo.

 


Contact:
E-mail
Copyright Statement