Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 172
Sañcetanā Suttaṁ (a)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave atta-bhāva-paṭilābhā.|| ||
Katame cattāro?|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
atta-sañcetanā kamati||
no para-sañcetanā.|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
para-sañcetanā kamati||
no atta-sañcetanā.|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
atta-sañcetanā ca kamati||
para-sañcetanā ca.|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
n'eva atta-sañcetanā kamati||
no para-sañcetanā.|| ||
Ime kho bhikkhave cattāro atta-bhāva-paṭilābhā" ti.|| ||
2. Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||
"Imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi:|| ||
Tatra bhante yvāyaṁ atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
atta-sañcetanā kamati||
no para-sañcetanā||
atta-sañcetanā-hetu tesaṁ sattāṇaṁ tamhā kāyā cuti hoti.|| ||
Tatra bhante yvāyaṁ atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
para-sañcetanā kamati||
no atta-sañcetanā,||
para-sañcetanā-hetu tesaṁ sattāṇaṁ tamhā kāyā cuti hoti.|| ||
Tatra bhante yvāyaṁ atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
atta-sañcetanā ca kamati||
para-sañcetanā ca,||
atta-sañcetanā-hetu ca||
para-sañcetanā-hetu ca tesaṁ sattāṇaṁ tamhā kāyā cuti hoti.|| ||
Tatra bhante yvāyaṁ atta-bhāva-paṭilābho,||
yasmiṁ atta-bhāva-paṭilābhe||
n'eva atta-sañcetanā kamati||
no para-sañcetanā —||
katame tena devā daṭṭhabbā" ti?|| ||
3. "N'eva-saññā-nā-saññāyatan'ūpagā Sāriputta devā tena daṭṭhabbā" ti.|| ||
"Ko nu kho bhante hetu ko paccayo yenam idh'ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṁ?|| ||
Ko pana bhante hetu ko paccayo yenam [160] idh'ekacce sattā tamhā kāyā cutā Anāgāmino honti anāgantāro itthattan" ti?|| ||
4. "Idha Sāriputta ekaccassa puggalassa oram-bhāgiyāni saṁyojanāni a-p-pahīnāni honti,||
so diṭṭhe'va dhamme n'eva-saññā-nā-saññāyatanaṁ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī,||
aparihīno kālaṁ kurumāno n'eva-saññā-nā-saññāyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati,||
so tato cuto āgāmī hoti āgantā itthattaṁ.|| ||
5. Idha pana Sāriputta ekaccassa puggalassa oram-bhāgiyāni saṁyojanāni pahīnāni honti,||
so diṭṭhe'va dhamme n'eva-saññā-nā-saññāyatanaṁ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī,||
aparihīno kālaṁ kurumāno n'eva-saññā-nā-saññāyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati,||
so tato cuto Anāgāmī hoti anāgantā itthattaṁ.|| ||
Ayaṁ kho Sāriputta hetu ayaṁ paccayo,||
yenam idh'ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṁ.|| ||
Ayaṁ pana Sāriputta hetu ayaṁ paccayo,||
yenam idh'ekacce sattā tamhā kāyā cutā Anāgāmino honti anāgantāro itthattan" ti.