Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 174

Mahā Koṭṭhita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts][than][olds] Atha kho āyasmā Mahā Koṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.

Eka-m-antaṁ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

Channaṁ āvuso phassāyatānaṁ asesa-virāgā-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

[2][pts][than][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Yathā-kathaṁ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||

[3][pts][than][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Channaṁ Āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Yāvat'āvuso channaṁ phass'āyatanānaṁ gati tāvatā papañcassa gati.|| ||

Yāvatā papañcassa [162] gati tāvatā channaṁ phass'āyatanānaṁ gati.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā papañca-nirodho,||
papañca-nirodhā papañca-vūpasamo ti.

 

§

 

[4][pts][olds] Atha kho āyasmā Ānando yen'āyasmā Mahā Koṭṭhito ten'upasaṅkami.

Upasaṅkamitvā āyasmatā Mahā Koṭṭhito saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.

Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Mahā Koṭṭhito etad avoca:|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

Channaṁ āvuso phassāyatānaṁ asesa-virāgā-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti?|| ||

Mā h'evaṁ āvuso.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kikañcīti?|| ||

Mā h'evaṁ āvuso.|| ||

[5][pts][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||

Yathā-kathaṁ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||

[6][pts][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Channaṁ Āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||

Yāvat'āvuso channaṁ phass'āyatanānaṁ gati tāvatā papañcassa gati.|| ||

Yāvatā papañcassa gata tāvatā channaṁ phass'āyatanānaṁ gati.|| ||

Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā papañca-nirodho,||
papañca-nirodhā papañca-vūpasamoti.

 


Contact:
E-mail
Copyright Statement