Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 174
Mahā Koṭṭhita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Atha kho āyasmā Mahā Koṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
Channaṁ āvuso phassāyatānaṁ asesa-virāgā-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
[2][pts][than][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Yathā-kathaṁ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||
■
[3][pts][than][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Channaṁ Āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Yāvat'āvuso channaṁ phass'āyatanānaṁ gati tāvatā papañcassa gati.|| ||
Yāvatā papañcassa [162] gati tāvatā channaṁ phass'āyatanānaṁ gati.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā papañca-nirodho,||
papañca-nirodhā papañca-vūpasamo ti.
§
[4][pts][olds] Atha kho āyasmā Ānando yen'āyasmā Mahā Koṭṭhito ten'upasaṅkami.
Upasaṅkamitvā āyasmatā Mahā Koṭṭhito saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Mahā Koṭṭhito etad avoca:|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
Channaṁ āvuso phassāyatānaṁ asesa-virāgā-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kikañcīti?|| ||
Mā h'evaṁ āvuso.|| ||
■
[5][pts][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti puṭṭho samāno 'Mā h'evaṁ āvuso' ti vadesi.|| ||
Yathā-kathaṁ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||
■
[6][pts][olds] Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Channaṁ Āvuso phass'āyatanānaṁ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.|| ||
Yāvat'āvuso channaṁ phass'āyatanānaṁ gati tāvatā papañcassa gati.|| ||
Yāvatā papañcassa gata tāvatā channaṁ phass'āyatanānaṁ gati.|| ||
Channaṁ āvuso phass'āyatanānaṁ asesa-virāga-nirodhā papañca-nirodho,||
papañca-nirodhā papañca-vūpasamoti.