Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 175
Upavāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts] Atha kho āyasmā Upavāno yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā upavāno āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Kin nu kho āvuso Sāriputta vijjāy'antakaro hotī" ti?|| ||
"No h'idaṁ āvuso."|| ||
"Kim pan'āvuso Sāriputta caraṇen'antakaro hotī" ti?|| ||
"No h'idaṁ āvuso."|| ||
"Kin nu kho āvuso Sāriputta vijjā-caraṇen'antakaro hotī" ti?|| ||
"No h'idaṁ āvuso."|| ||
"Kim pan'āvuso Sāriputta aññatra-vijjā-caraṇen'antakaro hotī" ti?|| ||
"No h'idaṁ āvuso."|| ||
§
2. "Kin nu kho āvuso Sāriputta 'vijjay'antakaro hotī' ti?||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||
Kim pan'āvuso Sāriputta 'caraṇen'antakaro hotī' ti||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||
Kim pan'āvuso Sāriputta 'vijjā-caraṇen'antakaro hotī' ti||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||
Kim pan'āvuso Sāriputta 'aññatra-vijjā-caraṇen'antakaro hotī' ti||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||
Yathā-katham pan'āvuso antakaro hotī" ti?|| ||
§
3. "Vijjāya ve āvuso antakaro abhavissa,||
savupādāno va samāno antakaro abhavissa.|| ||
Caraṇena ce āvuso antakaro abhavissa,||
savupādāno va samāno antakaro abhavissa.|| ||
Vijjā-caraṇena ce āvuso antakaro abhavissa,||
savupādānova samāno antakaro abhavissa.|| ||
Aññatra-vijjā-caraṇena ce āvuso antakaro abhavissa,||
puthujjano antakaro abhavissa.|| ||
Puthujjano hi āvuso aññatra-vijjā-caraṇena.|| ||
Caraṇa-vipanno kho āvuso yathā-bhūtaṁ na jānāti na passati.|| ||
Caraṇa-sampanno yathā-[164] bhūtaṁ jānāti passati.|| ||
Yathā-bhūtaṁ jānaṁ passaṁ antakaro hotī" ti.|| ||