Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 175

Upavāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts] Atha kho āyasmā Upavāno yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā upavāno āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta vijjāy'antakaro hotī" ti?|| ||

"No h'idaṁ āvuso."|| ||

"Kim pan'āvuso Sāriputta caraṇen'antakaro hotī" ti?|| ||

"No h'idaṁ āvuso."|| ||

"Kin nu kho āvuso Sāriputta vijjā-caraṇen'antakaro hotī" ti?|| ||

"No h'idaṁ āvuso."|| ||

"Kim pan'āvuso Sāriputta aññatra-vijjā-caraṇen'antakaro hotī" ti?|| ||

"No h'idaṁ āvuso."|| ||

 

§

 

2. "Kin nu kho āvuso Sāriputta 'vijjay'antakaro hotī' ti?||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||

Kim pan'āvuso Sāriputta 'caraṇen'antakaro hotī' ti||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||

Kim pan'āvuso Sāriputta 'vijjā-caraṇen'antakaro hotī' ti||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||

Kim pan'āvuso Sāriputta 'aññatra-vijjā-caraṇen'antakaro hotī' ti||
iti puṭṭho samāno||
'No h'idaṁ āvuso' ti vadesi.|| ||

Yathā-katham pan'āvuso antakaro hotī" ti?|| ||

 

§

 

3. "Vijjāya ve āvuso antakaro abhavissa,||
savupādāno va samāno antakaro abhavissa.|| ||

Caraṇena ce āvuso antakaro abhavissa,||
savupādāno va samāno antakaro abhavissa.|| ||

Vijjā-caraṇena ce āvuso antakaro abhavissa,||
savupādānova samāno antakaro abhavissa.|| ||

Aññatra-vijjā-caraṇena ce āvuso antakaro abhavissa,||
puthujjano antakaro abhavissa.|| ||

Puthujjano hi āvuso aññatra-vijjā-caraṇena.|| ||

Caraṇa-vipanno kho āvuso yathā-bhūtaṁ na jānāti na passati.|| ||

Caraṇa-sampanno yathā-[164] bhūtaṁ jānāti passati.|| ||

Yathā-bhūtaṁ jānaṁ passaṁ antakaro hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement