Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII. Sañcetanika Vagga

Sutta 176

Āyā camāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Saddho bhikkhave bhikkhu evaṁ sammā āyācamāno āyāceyya:|| ||

Tādiso homi yādisā Sāriputta-Moggallānāti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ||
yad idaṁ Sāriputta-Moggallānā.|| ||

Saddhā bhikkhave bhikkhunī evaṁ sammā āyācamānā āyāceyya:|| ||

Tādisā homi yādisā Khema ca bhikkhunī Uppalavaṇṇā vāti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ||
yad idaṁ Khemā ca bhikkhunī Uppalavaṇnā ca.|| ||

Saddho bhikkhave upāsako evaṁ sammā āyācamāno āyāceyya:|| ||

Tādiso homi yādiso Citto ca gahapati Hatthako ca Āḷavako ti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakāna upāsakānaṁ||
yad idaṁ Citto ca gahapati Hatthako ca Āḷavako.|| ||

Saddhā bhikkhave upāsikā evaṁ sammā āyācamānā āyāceyya:|| ||

Tadisā homi yādisā Khujjuttarā ca upāsikā Velukaṇḍakiyā ca Nanda-mātāti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ||
yad idaṁ Khujjuttarā ca upāsikā Velukaṇṭakiyā ca Nanda-mātā ti.|| ||


Contact:
E-mail
Copyright Statement