Aṅguttara Nikāya
Catukka Nipāta
XVIII. Sañcetanika Vagga
Sutta 176
Āyā camāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
Bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Saddho bhikkhave bhikkhu evaṁ sammā āyācamāno āyāceyya:|| ||
Tādiso homi yādisā Sāriputta-Moggallānāti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ||
yad idaṁ Sāriputta-Moggallānā.|| ||
■
Saddhā bhikkhave bhikkhunī evaṁ sammā āyācamānā āyāceyya:|| ||
Tādisā homi yādisā Khema ca bhikkhunī Uppalavaṇṇā vāti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ||
yad idaṁ Khemā ca bhikkhunī Uppalavaṇnā ca.|| ||
■
Saddho bhikkhave upāsako evaṁ sammā āyācamāno āyāceyya:|| ||
Tādiso homi yādiso Citto ca gahapati Hatthako ca Āḷavako ti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakāna upāsakānaṁ||
yad idaṁ Citto ca gahapati Hatthako ca Āḷavako.|| ||
■
Saddhā bhikkhave upāsikā evaṁ sammā āyācamānā āyāceyya:|| ||
Tadisā homi yādisā Khujjuttarā ca upāsikā Velukaṇḍakiyā ca Nanda-mātāti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ||
yad idaṁ Khujjuttarā ca upāsikā Velukaṇṭakiyā ca Nanda-mātā ti.|| ||