Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 179
Parinibbāna-Hetu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkhami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
Ko nu kho āvuso Sāriputta hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
na parinibbāyantī ti?|| ||
Idh'āvuso Ānanda sattā imā hāna-bhāgiyā saññā ti yathā-bhūtaṁ na-p-pajānanti.|| ||
Imā ṭhiti-bhāgiyā saññā ti yathā-bhūtaṁ na-p-pajānanti.|| ||
Imā visesa-bhāgiyā saññā ti yathā-bhūtaṁ na-p-pajānanti.|| ||
Imā nibbedha-bhāgiyā saññā ti yathā-bhūtaṁ na-p-pajānanti.|| ||
Ayaṁ kho āvuso Ānanda hetu||
ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme na parinibbāyantī ti.|| ||
§
Ko pan'āvuso Sāriputta hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantīti?|| ||
Idh'āvuso Ānanda sattā imā hāna-bhāgiyā saññā ti yathā-bhūtaṁ pajānanti.|| ||
Imā ṭhiti-bhāgiyā saññā ti yathā-bhūtaṁ pajānanti.|| ||
Imā visesa-bhāgiyā saññā ti yathā-bhūtaṁ pajānanti.|| ||
Imā nibbedha-bhāgiyā saññā ti yathā-bhūtaṁ pajānanti.|| ||
Ayaṁ kho āvuso Ānanda hetu||
aya paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī ti.|| ||