Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 180

Mahā'padesa-Desanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Bhoganagare viharati Ānanda-cetiye.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave mahā'padese desessāmi.|| ||

Taṁ [168] suṇātha sādhukaṁ manasi karotha bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katame ca bhikkhave cattāro mahā'padesā?|| ||

2. Idha, bhikkhave, bhikkhu evaṁ vadeyya:|| ||

'Sammukhā me taṁ āvuso Bhagavato sutaṁ sammukhā paṭiggahītaṁ,||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satthu-sāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||

Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Imassa ca bhikkhuno duggahītan' ti.|| ||

Iti h'etaṁ bhikkhave chaḍḍheyyātha.|| ||

3. Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

'Sammukhā me taṁ āvuso Bhagavato sutaṁ sammukhā paṭiggahītaṁ,||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satthu-sāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||

Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Imassa ca bhikkhuno suggahītan' ti.|| ||

Imaṁ bhikkhave paṭhamaṁ mahā'padesaṁ dhāreyyātha.|| ||

 

§

 

4. Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

'Amukasmiṁ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho,||
tassa me Saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||

Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato [169] Sammā Sambuddhassa.|| ||

'Tassa ca Saṅghassa duggahītan' ti.|| ||

Iti h'etaṁ bhikkhave chaḍḍheyyātha.|| ||

Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

'Amukasmiṁ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho,||
tassa me Saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||

Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Tassa ca Saṅghassa suggahītan' ti.|| ||

Idaṁ, bhikkhave, dutiyaṁ mahā'padesaṁ dhāreyyātha.|| ||

 

§

 

Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

Amukasmiṁ nāma āvāse sambāhulaṁ therā bhikkhu viharanti||
bahu-s-sutā||
āgatāgamā||
dhamma-dharā||
vinaya-dharā||
mātikā-dharā||
tassa me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||

Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Tesañ ca therānaṁ duggahītan' ti.|| ||

Iti h'idaṁ bhikkhave chaḍḍheyyātha.|| ||

Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

'Amukasmiṁ nāma āvāse sambāhulaṁ therā bhikkhu viharanti||
bahu-s-sutā||
āgatāgamā||
dhamma-dharā||
vinaya-dharā||
mātikā-dharā||
tassa me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||

Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Tassa ca therānaṁ suggahītan' ti.|| ||

Idaṁ, bhikkhave, tatiyaṁ mahā'padesaṁ dhāreyyātha.|| ||

 

§

 

Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

'Amukasmiṁ nāma āvāse eke thero bhikkhu viharati||
[170] bahu-s-suto||
āgatāgamo||
dhamma-dharo||
vinaya-dharo||
mātikādharo||
tassa me Therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||

Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Tesañ ca Therassa duggahītan' ti.|| ||

Iti h'idaṁ bhikkhave chaḍḍheyyātha.|| ||

Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

'Amukasmiṁ nāma āvāse sambāhulaṁ therā bhikkhu viharanti||
bahu-s-suto||
āgatāgamo||
dhamma-dharo||
vinaya-dharo||
mātikādharo||
tassa me Therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||

Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||

Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||

'Tassa ca Therassa suggahītan' ti.|| ||

Idaṁ, bhikkhave, catutthaṁ mahā'padesaṁ dhāreyyātha.|| ||

Sañcetaniya Vaggo Tatiyo


Contact:
E-mail
Copyright Statement