Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 180
Mahā'padesa-Desanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Bhoganagare viharati Ānanda-cetiye.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave mahā'padese desessāmi.|| ||
Taṁ [168] suṇātha sādhukaṁ manasi karotha bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katame ca bhikkhave cattāro mahā'padesā?|| ||
2. Idha, bhikkhave, bhikkhu evaṁ vadeyya:|| ||
'Sammukhā me taṁ āvuso Bhagavato sutaṁ sammukhā paṭiggahītaṁ,||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satthu-sāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||
Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Imassa ca bhikkhuno duggahītan' ti.|| ||
Iti h'etaṁ bhikkhave chaḍḍheyyātha.|| ||
■
3. Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
'Sammukhā me taṁ āvuso Bhagavato sutaṁ sammukhā paṭiggahītaṁ,||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satthu-sāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||
Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Imassa ca bhikkhuno suggahītan' ti.|| ||
Imaṁ bhikkhave paṭhamaṁ mahā'padesaṁ dhāreyyātha.|| ||
§
4. Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
'Amukasmiṁ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho,||
tassa me Saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||
Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato [169] Sammā Sambuddhassa.|| ||
'Tassa ca Saṅghassa duggahītan' ti.|| ||
Iti h'etaṁ bhikkhave chaḍḍheyyātha.|| ||
■
Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
'Amukasmiṁ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho,||
tassa me Saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||
Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Tassa ca Saṅghassa suggahītan' ti.|| ||
Idaṁ, bhikkhave, dutiyaṁ mahā'padesaṁ dhāreyyātha.|| ||
§
Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
Amukasmiṁ nāma āvāse sambāhulaṁ therā bhikkhu viharanti||
bahu-s-sutā||
āgatāgamā||
dhamma-dharā||
vinaya-dharā||
mātikā-dharā||
tassa me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||
Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Tesañ ca therānaṁ duggahītan' ti.|| ||
Iti h'idaṁ bhikkhave chaḍḍheyyātha.|| ||
■
Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
'Amukasmiṁ nāma āvāse sambāhulaṁ therā bhikkhu viharanti||
bahu-s-sutā||
āgatāgamā||
dhamma-dharā||
vinaya-dharā||
mātikā-dharā||
tassa me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||
Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Tassa ca therānaṁ suggahītan' ti.|| ||
Idaṁ, bhikkhave, tatiyaṁ mahā'padesaṁ dhāreyyātha.|| ||
§
Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
'Amukasmiṁ nāma āvāse eke thero bhikkhu viharati||
[170] bahu-s-suto||
āgatāgamo||
dhamma-dharo||
vinaya-dharo||
mātikādharo||
tassa me Therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
na c'eva sutte otaranti||
na vinaye sandissanti,||
niṭṭhaṁ ettha gantabbaṁ:|| ||
Addhā idaṁ na c'eva tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Tesañ ca Therassa duggahītan' ti.|| ||
Iti h'idaṁ bhikkhave chaḍḍheyyātha.|| ||
■
Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
'Amukasmiṁ nāma āvāse sambāhulaṁ therā bhikkhu viharanti||
bahu-s-suto||
āgatāgamo||
dhamma-dharo||
vinaya-dharo||
mātikādharo||
tassa me Therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ||
ayaṁ dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||
Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ||
na paṭikkositabbaṁ.|| ||
Anabhinan'ditvā||
a-p-paṭikkositvā||
tāni pada-vyañ janāni||
sādhukaṁ uggahetvā sutte otāretabbāni||
vinaye sandassetabbāni:|| ||
Tāni ce sutte otāriyamānāni||
vinaye sandassiyamānāni||
sutte c'eva otaranti||
vinaye ca sandissanti,||
niṭṭhamṁ ettha gantabbaṁ:|| ||
Addhā idaṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa.|| ||
'Tassa ca Therassa suggahītan' ti.|| ||
Idaṁ, bhikkhave, catutthaṁ mahā'padesaṁ dhāreyyātha.|| ||
Sañcetaniya Vaggo Tatiyo