Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 182

Pāṭibhoga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catunnaṁ bhikkhave dhammānaṁ n'atthi ko ci pāṭibhogo||
samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṁ.|| ||

Katamesaṁ catunnaṁ?|| ||

Jarā-dhammaṁ mā jīri ti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṁ.|| ||

Vyādhi-dhammaṁ mā vyādhiyīti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṁ.|| ||

Maraṇa-dhammaṁ mā miyīti n'atthī ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṁ.|| ||

Yāni kho pana tāni pāpakāni kammāni saṅkilesi-kāni ponobhavi-kāni sadarāni dukkha-vipākāni āyatiṁ jāti-jarā-maraṇi-kāni.|| ||

Tesaṁ vipāko mā nibbattī ti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā loksmiṁ.|| ||

Imesaṁ kho bhikkhave catunnaṁ dhammānaṁ n'atthi ko ci pāṭibhogo||
samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement