Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 182
Pāṭibhoga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catunnaṁ bhikkhave dhammānaṁ n'atthi ko ci pāṭibhogo||
samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṁ.|| ||
Katamesaṁ catunnaṁ?|| ||
Jarā-dhammaṁ mā jīri ti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṁ.|| ||
Vyādhi-dhammaṁ mā vyādhiyīti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṁ.|| ||
Maraṇa-dhammaṁ mā miyīti n'atthī ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṁ.|| ||
Yāni kho pana tāni pāpakāni kammāni saṅkilesi-kāni ponobhavi-kāni sadarāni dukkha-vipākāni āyatiṁ jāti-jarā-maraṇi-kāni.|| ||
Tesaṁ vipāko mā nibbattī ti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā loksmiṁ.|| ||
Imesaṁ kho bhikkhave catunnaṁ dhammānaṁ n'atthi ko ci pāṭibhogo||
samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmin ti.|| ||