Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 184
Jāṇussonī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Jāṇussonī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodī.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jāṇussonī brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Ahaṁ hi bho Gotama evaṁ-vādī evaṁ-diṭṭhi:|| ||
'N'atthi yo so maraṇa-dhammo samāno na bhāyati||
na santāsaṁ āpajjati maraṇassā' ti.|| ||
"Atthi brāhmaṇa maraṇa-dhammo samāno bhāyati,||
santāsaṁ āpajjati maraṇassa.|| ||
§
Atthi pana brāhmaṇa maraṇa-dhammo samāno na bhāyati,||
na santāsaṁ āpajjanati maraṇassa.|| ||
■
2. Katamo ca brāhmaṇa maraṇa-dhammo samāno bhāyati,||
santāsaṁ āpajjati maraṇassa?|| ||
Idha brāhmaṇa ekacco kāmesu avīta-rāgo hoti avigata- [174] chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti:
Piyā vata maṁ kāmā jahissanti,||
piye vāhaṁ kāme jahissāmī ti.|| ||
So socati kilamati paridevati uratthalaṁ kandati sammohaṁ āpajjati.|| ||
Ayaṁ pi kho brāhmaṇa maraṇa-dhammo samāno bhāyati,||
santāsaṁ āpājjati maraṇassa.|| ||
■
3. Puna ca paraṁ brāhmaṇa idh'ekacco kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti:
Piyā vata maṁ kāmā jahissanti,||
piye vāhaṁ kāme jahissāmī ti.|| ||
So socati kilamati paridevati uratthalaṁ kandati sammohaṁ āpajjati.|| ||
Ayam pi kho brāhmaṇa maraṇa-dhammo samāno bhāyati,||
santāsaṁ āpajjati maraṇassa.|| ||
■
4. Puna ca paraṁ brāhmaṇa idh'ekacco akata-kalyāṇo hoti akata-kusalo akata-bhīruttāṇo||
kata-pāpo kata-luddo kata-kibbiso,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti:
Akataṁ vata me kalyāṇaṁ,||
akataṁ kusalā,||
akataṁ hīruttāṇaṁ||
kataṁ pāpaṁ,||
kataṁ luddaṁ,||
kataṁ kibbisaṁ.|| ||
Yāvatā bho akata-kalyāṇānaṁ akata-kusalānaṁ akata-bhīruttāṇānaṁ kata-pāpānaṁ kata-luddānaṁ kata-kibbisānaṁ gati,||
taṁ gatiṁ pecca gacchāmī ti.|| ||
So socati kilamatī paridevati uratthalaṁ kandati sammohaṁ āpajjati.|| ||
Ayam pi kho brāhmaṇa maraṇa-dhammo samāno bhāyati,||
santāsaṁ āpajjati maraṇassa.|| ||
■
5. Puna ca paraṁ brāhmaṇa idh'ekacco kaṅkhī hoti vecikicchi aniṭṭhaṇ-gato Sad'Dhamme,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti:
Kaṅkhī vat'amhi vecikicchi aniṭṭhaṇ-gato Sad'Dhamme ti.|| ||
So socati kilamati paridevati uratthalaṁ kandati sammohaṁ āpajjati.|| ||
Ayam pi kho brāhmaṇa maraṇa-dhammo samāno bhāyati,||
santāsaṁ āpajjati maraṇassa.|| ||
Ime kho brāhmaṇa cattāro maraṇa-dhammā samānā bhāyani santāsaṁ āpajjanti maraṇassa.|| ||
§
[175] Katamo ca brāhmaṇa maraṇa-dhammo samāno na bhāyati,||
na santāsaṁ āpajjati maraṇassa?|| ||
6. Idha brāhmaṇa ekacco kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāgo vigata-taṇho,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṁ hoti:
Piyā vata maṁ kāmā jahissanti,||
piye vāhaṁ kāme jahissāmī ti.|| ||
So na socati na kilamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati.|| ||
Ayaṁ pi kho brāhmaṇa maraṇa-dhammo samāno na bhāyati,||
na santāsaṁ āpajjati maranassa.|| ||
■
7. Puna ca paraṁ brāhmaṇa idh'ekacco kāye terāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṁ hoti:
Piyo vata maṁ kāyo jahi'ssati,||
piyaṁ vāhaṁ kāyaṁ jahissāmī ti.|| ||
So na socati na kilamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati.|| ||
Ayam pi kho brāhmaṇa maraṇa-dhammo samāno na bhāyati,||
na santāsaṁ āpajjati maraṇassa.|| ||
■
8. Puna ca paraṁ brāhmaṇa idh'ekacco akata-pāpo hoti akata-luddo,||
akata-kibbiso||
kata-kalyāṇo hoti kata-kusalo kata-hīruttāṇo,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti:
Akataṁ vata me pāpaṁ,||
akataṁ luddaṁ,||
akataṁ kibbisaṁ,||
kataṁ kalyāṇaṁ,||
kataṁ kusalaṁ,||
kataṁ bhīruttāṇaṁ.|| ||
Yāvatā bho akata-pāpānaṁ akata-luddānaṁ akatabbisānaṁ kata-kalyāṇānaṁ kata kusalānaṁ kata-bhīruttāṇānaṁ gati taṁ gatiṁ pecca gacchāmi ti.|| ||
So na socati na kilamati na paridevati na uratthalaṁ kandati na sammohaṁ āpajjati.|| ||
Ayam pi kho brāhmaṇa maraṇa-dhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa.|| ||
■
9. Puna ca paraṁ brāhmaṇa idh'ekacco akaṅkhī hoti avecikicchi niṭṭhaṇ-gato Sad'Dhamme,||
tam enaṁ aññataro gāḷho rogātaṅko phusati.|| ||
Tass aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti:||
akaṅkhi vat'amhi avecikicchi niṭṭhaṁ-gato Sad'Dhamme ti.|| ||
So na socati na kilamati||
na paridevati||
na uratthalaṁ kandati||
na sammohaṁ āpajjati.|| ||
[176] Ayam pi kho brāhmaṇa maraṇa-dhammo samāno||
na bhāyati,||
na santāsaṁ āpajjati maraṇassa.|| ||
Ime kho brāhmaṇa cattāro maraṇa-dhammā samānā||
na bhāyanti,||
na santāsaṁ āpajjati maraṇassāti.|| ||
§
Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
muḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhu-saṅghaṁ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan ti.|| ||