Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 185

Samaṇa
aka
Brāhmaṇa-Sacca Suttaṁ
aka
Catukoṭika-Suññatā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Gijjhakūṭe, pabbate.|| ||

Tena kho pana samayena samabahulā abhiññatā abhiññatā paribbājakā Sappinikā tīre paribbājakārāme paṭivasanti||
seyyath'idaṁ:|| ||

Antabhāro,||
Varadharo,||
Sakuladāyī ca paribbājako||
aññe ca abhiññatā abhiññatā paribbājakā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena Sappiniyā tīre paribbājakārāmo ten'upasaṅkami.|| ||

Tena kho pana samayena tesaṁ añña-titthiyānaṁ paribbājakānaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi:|| ||

Iti pi brāhmaṇa-saccāni,||
iti pi brāhmaṇa-saccāniti.|| ||

2. Atha kho Bhagavā yena te paribbājakā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā te paribbājake etad avoca:|| ||

"Kāya nu'ttha paribbājakā etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti?|| ||

"Idha bho Gotama amhākaṁ sanni-sinnātaṁ sanni-patitānaṁ ayam antarā kathā udapādi:|| ||

"Iti pi brāhmaṇa-saccāni.|| ||

Iti pi brāhmaṇa-saccāni" ti.|| ||

 

§

 

3. "Cattar'imāni paribbājakā brāhmaṇa-saccāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Idha paribbājakā brāhmaṇo evam āha:|| ||

'Sabbe pāṇā avajjha' ti.|| ||

Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṁ,||
tad abhiññāya pāṇānaṁ yeva anuddayāya anukampāya paṭipanno hoti.|| ||

4. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:|| ||

[177] 'Sabbe kāmā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||

Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṁ,||
tad abhiññāya kāmānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

5. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:|| ||

'Sabbe bhavā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||

Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṁ,||
tad abhiññāya bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

6. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:|| ||

'Nāhaṁ kvaci,||
kassaci kiñ canaṁ tasmiṁ,||
na ca mama kvaci,||
katthaci kiñ canaṁ n'atthi' ti.|| ||

Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||

So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||

Api ca yad eva tattha saccaṁ,||
tad abhiññāya ākiñcaññaṁ yeva paṭipadaṁ paṭipanno hoti|| ||

Imāni kho paribbājakā cattāri brāhmaṇa-saccāni mayā sayaṁ abhiññā sacchi-katvā paveditānī ti.|| ||

 


Contact:
E-mail
Copyright Statement