Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 185
Samaṇa
aka
Brāhmaṇa-Sacca Suttaṁ
aka
Catukoṭika-Suññatā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Gijjhakūṭe, pabbate.|| ||
Tena kho pana samayena samabahulā abhiññatā abhiññatā paribbājakā Sappinikā tīre paribbājakārāme paṭivasanti||
seyyath'idaṁ:|| ||
Antabhāro,||
Varadharo,||
Sakuladāyī ca paribbājako||
aññe ca abhiññatā abhiññatā paribbājakā.|| ||
■
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena Sappiniyā tīre paribbājakārāmo ten'upasaṅkami.|| ||
Tena kho pana samayena tesaṁ añña-titthiyānaṁ paribbājakānaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi:|| ||
Iti pi brāhmaṇa-saccāni,||
iti pi brāhmaṇa-saccāniti.|| ||
■
2. Atha kho Bhagavā yena te paribbājakā ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā te paribbājake etad avoca:|| ||
"Kāya nu'ttha paribbājakā etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti?|| ||
"Idha bho Gotama amhākaṁ sanni-sinnātaṁ sanni-patitānaṁ ayam antarā kathā udapādi:|| ||
"Iti pi brāhmaṇa-saccāni.|| ||
Iti pi brāhmaṇa-saccāni" ti.|| ||
§
3. "Cattar'imāni paribbājakā brāhmaṇa-saccāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||
Katamāni cattāri?|| ||
Idha paribbājakā brāhmaṇo evam āha:|| ||
'Sabbe pāṇā avajjha' ti.|| ||
Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaṁ,||
tad abhiññāya pāṇānaṁ yeva anuddayāya anukampāya paṭipanno hoti.|| ||
■
4. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:|| ||
[177] 'Sabbe kāmā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||
Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaṁ,||
tad abhiññāya kāmānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
■
5. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:|| ||
'Sabbe bhavā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||
Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaṁ,||
tad abhiññāya bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
■
6. Puna ca paraṁ paribbājakā brāhmaṇo evam āha:|| ||
'Nāhaṁ kvaci,||
kassaci kiñ canaṁ tasmiṁ,||
na ca mama kvaci,||
katthaci kiñ canaṁ n'atthi' ti.|| ||
Iti vadaṁ brāhmaṇo saccaṁ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaṁ,||
tad abhiññāya ākiñcaññaṁ yeva paṭipadaṁ paṭipanno hoti|| ||
Imāni kho paribbājakā cattāri brāhmaṇa-saccāni mayā sayaṁ abhiññā sacchi-katvā paveditānī ti.|| ||