Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 186
Ummagga Suttaṁ, aka Bahu-s-suta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Kena nu kho bhante loko nīyati,||
kena loko parikssati,||
kassa ca uppannassa vasaṁ gacchatī?"|| ||
"Sādhu sādhu bhikkhu.|| ||
Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṁ paṭihānaṁ,||
kalyāṇi paripucchā.|| ||
Evaṁ hi tvaṁ bhikkhu pucchasi:|| ||
'Kena nu kho bhante loko nīyati,||
kena loko parikssati,||
kassa ca uppannassa vasaṁ gacchatī' ti.|| ||
"Evaṁ bhante."|| ||
"Cittena kho bhikkhu||
loko nīyati,||
cittena parikssati,||
cittassa uppannassa vasaṁ gacchati.|| ||
[178] Sādhu bhante' ti||
kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ āpucchi:|| ||
"'Bahu-s-suto dhamma-dharo,||
bahu-s-suto dhamma-dharo' ti vuccati.|| ||
Kittāvatā nu kho bhante bahu-s-suto dhamma-dharo hotī" ti?|| ||
"Sādhu sādhu bhikkhu.|| ||
Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṁ paṭihānaṁ,||
kalyāṇi paripucchā.|| ||
Evaṁ hi tvaṁ bhikkhu pucchasi:|| ||
'Bahu-s-suto dhamma-dharo,
bahu-s-suto dhamma-dharo' ti bhante vuccati,||
kittāvatā nu kho bhante||
bahu-s-suto dhamma-dharo hotī" ti.|| ||
"Evaṁ bhante."|| ||
"Bahu kho bhikkhu mayā dhammā desitā:|| ||
Suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||
Catuppadāya ce pi bhikkhu gāthāya atthaṁ aññāya dhammaṁ aññāya Dhammānudhamma-paṭipanno hoti,||
'bahu-s-suto dhamma-dharo' ti alaṁ vacanāyāti.|| ||
"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ āpucchi:|| ||
'Sutavā nibbedhika-pañño',||
'Sutavā nibbedhika-pañño'||
ti bhante vuccati.|| ||
Kittāvatā nu kho bhante Sutavā nibbedhika-pañño hotī" ti?|| ||
"Sādhu sādhu bhikkhu.|| ||
Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṁ paṭihānaṁ,||
kalyāṇi paripucchā.|| ||
Evaṁ hi tvaṁ bhikkhu pucchasi:|| ||
'Sutavā nibbedhika-pañño',||
'Sutavā nibbedhika-pañño', ti bhante vuccati.|| ||
Kittāvatā nu kho bhante Sutavā nibbedhika-pañño hotī' ti?|| ||
"Evaṁ bhante."|| ||
Idha bhikkhu bhikkhuno||
"Idaṁ dukkhan" ti sutaṁ hoti,||
paññāya c'assa atthaṁ ativijjha passati.|| ||
"Ayaṁ dukkha-samudayo" ti sutaṁ hoti,||
paññāya c'assa atthaṁ ativijjha passati.|| ||
"Ayaṁ dukkha-nirodho" ti sutaṁ hoti,||
paññāya c'assa atthaṁ ativijjha passati.|| ||
"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti sutaṁ hoti,||
paññāya c'assa atthaṁ ativijjha passati.|| ||
Evaṁ kho bhikkhu Sutavā nibbedhika-pañño hotī" ti.|| ||
"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ āpucchi:|| ||
'Paṇḍito mahā-pañño',||
'paṇḍito mahā-pañño' ti bhante vuccati.|| ||
Kittāvatā nu kho bhante paṇḍito hotī" ti?|| ||
"Sā- [179] dhu sādhu bhikkhu.|| ||
Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṁ paṭihānaṁ,||
kalyāṇi paripucchā.|| ||
Evaṁ hi tvaṁ bhikkhu pucchasi:|| ||
'Paṇḍito mahā-pañño',||
'paṇḍito mahā-pañño' ti bhante vuccati,||
kittāvatā nu kho bhante paṇḍito mahā-pañño hotī ti?|| ||
"Evaṁ bhante."|| ||
"Idha bhikkhu paṇḍito mahā-pañño n'ev'attavyābādhāya ceteti,||
na paravyābādhāya ceteti,||
na ubanayavyābādhāya ceteti.|| ||
Attahitaṁ parahitaṁ ubayahitaṁ sabba-lokahitam eva cintayamāno cinteti.|| ||
Evaṁ kho bhikkhu paṇḍito mahā-pañño hotī" ti.|| ||