Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 187
Dutiya Vassakāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho Vassakāro brāhmaṇo Magadha-mahā-mātto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ samamodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Vassakāro brāhmaṇo Magadha-mahā-mātto Bhagavantiṁ etad avoca:|| ||
■
Jāneyya nu kho bho Gotama a-sappuriso a-sappurisaṁ:|| ||
"Asappuriso ayaṁ bhavan" ti?|| ||
Aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ a-sappuriso a-sappurisaṁ jāneyya:|| ||
"Asappuriso ayaṁ bhavan" ti.|| ||
■
Jāneyya pana bho Gotama a-sappuriso sappurisaṁ:
"Sappuriso ayaṁ bhavan" ti?|| ||
Etam pi kho brāhmaṇa aṭṭhāna anavakāso yaṁ a-sappuriso sappurisaṁ jāneyya:|| ||
"Sappuriso ayaṁ bhavan" ti.|| ||
■
Jāneyya, pana bho Gotama sappuriso sappurisaṁ:|| ||
"Sappuriso ayaṁ bhavan" ti?|| ||
Ṭhānaṁ kho etaṁ brāhmaṇa vijjati,||
yaṁ sappuriso sappurisaṁ jāneyya:|| ||
"Sappuriso ayaṁ bhavan" ti.|| ||
■
Jāneyya, pana bho Gotama sappuriso a-sappurisaṁ:|| ||
"Asappuriso ayaṁ bhavan" ti.|| ||
Etam pi kho brāhmaṇa ṭhānaṁ vijjati,||
yaṁ sappuriso a-sappurisaṁ jāneyya:|| ||
'Asappuriso ayaṁ bhavan' ti.|| ||
§
Acchariyaṁ bho Gotama,||
abbhutaṁ bho Gotama,||
yāva [180] su-bhāsitaṁ vidaṁ bhotā Gotamena:|| ||
"Aṭṭhānaṁ kho etaṁ brahmaṇa anavakāso,||
yaṁ a-sappuriso a-sappurisaṁ jāneyya|| ||
'Asappuriso ayaṁ bhavan' ti.|| ||
■
Etam pi kho brāhmaṇa aṭṭhānaṁ anavakāso,||
yaṁ a-sappuriso sappurisaṁ jāneyya:|| ||
'Sappuriso ayaṁ bhavan' ti.|| ||
■
Ṭhānaṁ kho etaṁ brāhmaṇa vijjati,||
yaṁ sappuriso sappurisaṁ jāneyya:|| ||
'Sappuriso ayaṁ bhavan' ti.|| ||
■
Etam pi kho brāhmaṇa ṭhānāṁ vijjati,||
yaṁ sappuriso a-sappurisaṁ jāneyya:|| ||
'Asappuriso ayaṁ bhavan' ti.|| ||
§
Ekam idaṁ bho Gotama samayaṁ Todeyyassa brāhmaṇassa parisatiṁ parūpārambhaṁ vattenti:|| ||
"Bālo ayaṁ rājā Eḷeyyo yo samaṇe Rāmaputte abhi-p-pasanno,||
samaṇe ca pana Rāmaputte eva-rūpaṁ paramani-paccākāraṁ karoti:|| ||
Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kamman ti.|| ||
■
Ime pi rañño Eḷeyyassa parihārakā bālā,||
Yamako,||
Moggallo,||
Uggo,||
Nāvindakī,||
Gandhabbo,||
Aggivesso,||
ye samaṇe Rāmaputte abhi-p-pasannā,||
samaṇe ca pana Rāmaputte eva-rūpaṁ paramani-paccākāraṁ karonti:|| ||
Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kamman" ti.|| ||
■
'Tyāssudaṁ Todeyyo brāhmaṇo iminā nayena neti:|| ||
■
Taṁ kiṁ maññanti bhonto?|| ||
"Paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasataro" ti.'|| ||
'Evaṁ bho.|| ||
"Paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamattha-dasatarehī alamattha-dasataro" ti.|| ||
■
Yasmā ca kho bhonto,||
samaṇo Rāmaputto raññā phalayyena paṇḍitena paṇḍitataro karaṇiyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarena alamattha-dasataro,||
tasmā rājā Eḷeyyo samaṇe Rāmaputte abhi-p-pasanno,||
samaṇe va pana Rāmaputte eva-rūpaṁ paramani-pacca-kāraṁ karoti:|| ||
Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ.'|| ||
■
'Taṁ kiṁ maññanti bhonto?|| ||
"Paṇḍitā rañño Eḷeyyassa parihārakā,||
Yamako,||
Moggallo,||
[181] Uggo Nāvindakī,||
Gandhabbo,||
Aggivesso,||
karaṇīyādhikiraṇiyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasatarā" ti.'|| ||
'Evaṁ bho.|| ||
"Paṇḍitā rañño Eḷeyyassa parihārakā,||
Yamako,||
Moggallo,||
Uggo,||
Nāvindakī,||
Gandhabbo,||
Aggivesso,||
karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamatdasatarehi alamattha-dasatarā" ti.|| ||
Yasmā kho bho,||
samaṇo rāmāputto rañño Eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasataro.|| ||
Tasmā rañño Eḷeyyassa parihārakā samaṇe Rāmaputte abhi-p-pasannā samaṇe ca pana Rāmapute eva-rūpaṁ paramani-pacca-kāraṁ karonti:|| ||
Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kamman' ti.|| ||
§
Acchariyaṁ bho Gotama abbhutaṁ bho Gotama yāva su-bhāsitamidaṁ bhotā Gotamena:|| ||
"Aṭṭhānaṁ kho etaṁ brahmaṇa anavakāso||
yaṁ a-sappuriso a-sappurisaṁ jāneyya|| ||
'Asappuriso ayaṁ bhavan' ti.|| ||
■
Etam pi kho brāhmaṇa aṭṭhānaṁ anavakāso,||
yaṁ a-sappuriso sappurisaṁ jāneyya:|| ||
'Sappuriso ayaṁ bhavan' ti.|| ||
■
Ṭhānaṁ kho etaṁ brāhmaṇa vijjati,||
yaṁ sappuriso sappurisaṁ jāneyya:|| ||
'Sappuriso ayaṁ bhavan' ti.|| ||
■
Etam pi kho brāhmaṇa ṭhānāṁ vijjati,||
yaṁ sappuriso a-sappurisaṁ jāneyya:|| ||
'Asappuriso ayaṁ bhavan' ti.|| ||
Bhanda vadāni mayaṁ bho Gotama gacchāma, bahu-kicchā mayaṁ bahu-karaṇīyāti.|| ||
Yassa dāni tvaṁ brāhmaṇa kālaṁ maññasīti.|| ||
Atha kho Vassakāro brāhmaṇo Magadha-mahā-mātto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmī ti.|| ||