Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 187

Dutiya Vassakāra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-mātto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ samamodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Vassakāro brāhmaṇo Magadha-mahā-mātto Bhagavantiṁ etad avoca:|| ||

Jāneyya nu kho bho Gotama a-sappuriso a-sappurisaṁ:|| ||

"Asappuriso ayaṁ bhavan" ti?|| ||

Aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ a-sappuriso a-sappurisaṁ jāneyya:|| ||

"Asappuriso ayaṁ bhavan" ti.|| ||

Jāneyya pana bho Gotama a-sappuriso sappurisaṁ:

"Sappuriso ayaṁ bhavan" ti?|| ||

Etam pi kho brāhmaṇa aṭṭhāna anavakāso yaṁ a-sappuriso sappurisaṁ jāneyya:|| ||

"Sappuriso ayaṁ bhavan" ti.|| ||

Jāneyya, pana bho Gotama sappuriso sappurisaṁ:|| ||

"Sappuriso ayaṁ bhavan" ti?|| ||

Ṭhānaṁ kho etaṁ brāhmaṇa vijjati,||
yaṁ sappuriso sappurisaṁ jāneyya:|| ||

"Sappuriso ayaṁ bhavan" ti.|| ||

Jāneyya, pana bho Gotama sappuriso a-sappurisaṁ:|| ||

"Asappuriso ayaṁ bhavan" ti.|| ||

Etam pi kho brāhmaṇa ṭhānaṁ vijjati,||
yaṁ sappuriso a-sappurisaṁ jāneyya:|| ||

'Asappuriso ayaṁ bhavan' ti.|| ||

 

§

 

Acchariyaṁ bho Gotama,||
abbhutaṁ bho Gotama,||
yāva [180] su-bhāsitaṁ vidaṁ bhotā Gotamena:|| ||

"Aṭṭhānaṁ kho etaṁ brahmaṇa anavakāso,||
yaṁ a-sappuriso a-sappurisaṁ jāneyya|| ||

'Asappuriso ayaṁ bhavan' ti.|| ||

Etam pi kho brāhmaṇa aṭṭhānaṁ anavakāso,||
yaṁ a-sappuriso sappurisaṁ jāneyya:|| ||

'Sappuriso ayaṁ bhavan' ti.|| ||

Ṭhānaṁ kho etaṁ brāhmaṇa vijjati,||
yaṁ sappuriso sappurisaṁ jāneyya:|| ||

'Sappuriso ayaṁ bhavan' ti.|| ||

Etam pi kho brāhmaṇa ṭhānāṁ vijjati,||
yaṁ sappuriso a-sappurisaṁ jāneyya:|| ||

'Asappuriso ayaṁ bhavan' ti.|| ||

 

§

 

Ekam idaṁ bho Gotama samayaṁ Todeyyassa brāhmaṇassa parisatiṁ parūpārambhaṁ vattenti:|| ||

"Bālo ayaṁ rājā Eḷeyyo yo samaṇe Rāmaputte abhi-p-pasanno,||
samaṇe ca pana Rāmaputte eva-rūpaṁ paramani-paccākāraṁ karoti:|| ||

Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kamman ti.|| ||

Ime pi rañño Eḷeyyassa parihārakā bālā,||
Yamako,||
Moggallo,||
Uggo,||
Nāvindakī,||
Gandhabbo,||
Aggivesso,||
ye samaṇe Rāmaputte abhi-p-pasannā,||
samaṇe ca pana Rāmaputte eva-rūpaṁ paramani-paccākāraṁ karonti:|| ||

Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kamman" ti.|| ||

'Tyāssudaṁ Todeyyo brāhmaṇo iminā nayena neti:|| ||

Taṁ kiṁ maññanti bhonto?|| ||

"Paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasataro" ti.'|| ||

'Evaṁ bho.|| ||

"Paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamattha-dasatarehī alamattha-dasataro" ti.|| ||

Yasmā ca kho bhonto,||
samaṇo Rāmaputto raññā phalayyena paṇḍitena paṇḍitataro karaṇiyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarena alamattha-dasataro,||
tasmā rājā Eḷeyyo samaṇe Rāmaputte abhi-p-pasanno,||
samaṇe va pana Rāmaputte eva-rūpaṁ paramani-pacca-kāraṁ karoti:|| ||

Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ.'|| ||

'Taṁ kiṁ maññanti bhonto?|| ||

"Paṇḍitā rañño Eḷeyyassa parihārakā,||
Yamako,||
Moggallo,||
[181] Uggo Nāvindakī,||
Gandhabbo,||
Aggivesso,||
karaṇīyādhikiraṇiyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasatarā" ti.'|| ||

'Evaṁ bho.|| ||

"Paṇḍitā rañño Eḷeyyassa parihārakā,||
Yamako,||
Moggallo,||
Uggo,||
Nāvindakī,||
Gandhabbo,||
Aggivesso,||
karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamatdasatarehi alamattha-dasatarā" ti.|| ||

Yasmā kho bho,||
samaṇo rāmāputto rañño Eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasataro.|| ||

Tasmā rañño Eḷeyyassa parihārakā samaṇe Rāmaputte abhi-p-pasannā samaṇe ca pana Rāmapute eva-rūpaṁ paramani-pacca-kāraṁ karonti:|| ||

Yad idaṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kamman' ti.|| ||

 

§

 

Acchariyaṁ bho Gotama abbhutaṁ bho Gotama yāva su-bhāsitamidaṁ bhotā Gotamena:|| ||

"Aṭṭhānaṁ kho etaṁ brahmaṇa anavakāso||
yaṁ a-sappuriso a-sappurisaṁ jāneyya|| ||

'Asappuriso ayaṁ bhavan' ti.|| ||

Etam pi kho brāhmaṇa aṭṭhānaṁ anavakāso,||
yaṁ a-sappuriso sappurisaṁ jāneyya:|| ||

'Sappuriso ayaṁ bhavan' ti.|| ||

Ṭhānaṁ kho etaṁ brāhmaṇa vijjati,||
yaṁ sappuriso sappurisaṁ jāneyya:|| ||

'Sappuriso ayaṁ bhavan' ti.|| ||

Etam pi kho brāhmaṇa ṭhānāṁ vijjati,||
yaṁ sappuriso a-sappurisaṁ jāneyya:|| ||

'Asappuriso ayaṁ bhavan' ti.|| ||

Bhanda vadāni mayaṁ bho Gotama gacchāma, bahu-kicchā mayaṁ bahu-karaṇīyāti.|| ||

Yassa dāni tvaṁ brāhmaṇa kālaṁ maññasīti.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-mātto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmī ti.|| ||

 


Contact:
E-mail
Copyright Statement