Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 188
Upaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakuṭe pabbate.|| ||
Atha kho Upako Maṇḍikā-putto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Upako Maṇḍikā-putto Bhagavantaṁ etad avoca:|| ||
Ahaṁ hi bhante evaṁ-vādī evaṁ-diṭṭhi:|| ||
Yo ko ci parūpārambhaṁ vatteti||
parūpārambhaṁ vattento sābbaso na upapādeti,||
anupapādento gārayho hoti upavajjo ti.|| ||
■
Parūpārambhaṁ ce Upaka vattento na upapādeti,||
anupapā- [182] dento gārayho hoti upavajjo.|| ||
Tvaṁ kho pi Upaka parūpārambhaṁ vattesi||
parūpārambhaṁ vattento na upapādi||
anuppādento gārayho hosi upavajjo ti.|| ||
§
2. Seyyathā pi bhante ummujjamānakaṁ yeva mahatā pāsena bandheyya,||
evam eva kho ahaṁ bhante ummujjamānako yeva Bhagavatā mahatā vādapāsena baddho' ti.|| ||
§
Idaṁ akusalan ti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||
Iti p'idaṁ akusalan,|| ||
taṁ kho pan'idaṁ akusalaṁ pahātabban ti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||
Iti p'idaṁ akusalaṁ pahātabban ti.|| ||
■
Idaṁ kusalan ti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||
Iti pidaṁ kusalan ti.|| ||
taṁ kho pana idaṁ kusalaṁ bhāvetabbanti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||
Iti pidaṁ kusalaṁ bhāvetabban ti.|| ||
§
Atha kho Upako Maṇḍikaputto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā pādakkhiṇaṁ katvā yena Rājā Māgadho Ajātasattu Vedehi-putto ten'upasaṅkami.|| ||
Upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṁ kathā-sallāpo||
taṁ sabbaṁ rañño Māgadhassa Ajātasattussa Vedehi-puttassa ārocesi.|| ||
Evaṁ vutte Rājā Māgadho Ajātasattu Vedehi-putto kupito anatta-mano Upakaṁ Maṇḍikā-puttaṁ etad avoca:|| ||
Yāva dhaṁsi vāyaṁ loṇakārakadārako,||
yāva mukharo yāva pagabbho,||
yatra hi nāma taṁ Bhagavantaṁ Arahantaṁ Sammā Sambuddhaṁ āsādetabbaṁ maññissati,||
apehi tvaṁ Upaka, vinassa, mā tvaṁ addasan ti.|| ||