Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 188

Upaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakuṭe pabbate.|| ||

Atha kho Upako Maṇḍikā-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Upako Maṇḍikā-putto Bhagavantaṁ etad avoca:|| ||

Ahaṁ hi bhante evaṁ-vādī evaṁ-diṭṭhi:|| ||

Yo ko ci parūpārambhaṁ vatteti||
parūpārambhaṁ vattento sābbaso na upapādeti,||
anupapādento gārayho hoti upavajjo ti.|| ||

Parūpārambhaṁ ce Upaka vattento na upapādeti,||
anupapā- [182] dento gārayho hoti upavajjo.|| ||

Tvaṁ kho pi Upaka parūpārambhaṁ vattesi||
parūpārambhaṁ vattento na upapādi||
anuppādento gārayho hosi upavajjo ti.|| ||

 

§

 

2. Seyyathā pi bhante ummujjamānakaṁ yeva mahatā pāsena bandheyya,||
evam eva kho ahaṁ bhante ummujjamānako yeva Bhagavatā mahatā vādapāsena baddho' ti.|| ||

 

§

 

Idaṁ akusalan ti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti p'idaṁ akusalan,|| ||

taṁ kho pan'idaṁ akusalaṁ pahātabban ti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti p'idaṁ akusalaṁ pahātabban ti.|| ||

Idaṁ kusalan ti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti pidaṁ kusalan ti.|| ||

taṁ kho pana idaṁ kusalaṁ bhāvetabbanti kho Upaka mayā paññattaṁ||
tattha aparimāṇā padā||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti pidaṁ kusalaṁ bhāvetabban ti.|| ||

 

§

 

Atha kho Upako Maṇḍikaputto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā pādakkhiṇaṁ katvā yena Rājā Māgadho Ajātasattu Vedehi-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṁ kathā-sallāpo||
taṁ sabbaṁ rañño Māgadhassa Ajātasattussa Vedehi-puttassa ārocesi.|| ||

Evaṁ vutte Rājā Māgadho Ajātasattu Vedehi-putto kupito anatta-mano Upakaṁ Maṇḍikā-puttaṁ etad avoca:|| ||

Yāva dhaṁsi vāyaṁ loṇakārakadārako,||
yāva mukharo yāva pagabbho,||
yatra hi nāma taṁ Bhagavantaṁ Arahantaṁ Sammā Sambuddhaṁ āsādetabbaṁ maññissati,||
apehi tvaṁ Upaka, vinassa, mā tvaṁ addasan ti.|| ||

 


Contact:
E-mail
Copyright Statement