Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 190

Uposatha Suttaṁ aka Bhikkhu-Saṅghatho-Mana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[183]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Pubbārāme Migāra-māt'upāsāde.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho Bhagavā tuṇhībhutaṁ tuṇhībhutaṁ bhikkhu-saṅghaṁ anuviloketvā bhikkhu āmantesi:|| ||

Apalāpā'yaṁ bhikkhave parisā.|| ||

Nippalāpā'yaṁ bhikkhave parisā suddhā sāre pati-ṭ-ṭhitā.|| ||

Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṁ bhikkhave parisā yathā-rūpā parisā dullabhā dassanāya pi lokasmiṁ.|| ||

Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṁ bhikkhave parisā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṁ bhikkhave parisā yathā-rūpāyaṁ parisā appam pi dinnaṁ bahuṁ hoti,||
bahuṁ dinnaṁ bahutaraṁ.|| ||

Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṁ bhikkhave parisā yathā-rūpaṁ parisaṁ alaṁ yojanagaṇanāni pi dassanāya gantuṁ api puṭaṁsenāpi.|| ||

Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||

[184] Santi bhikkhave bhikkhu imasmiṁ bhikkhu-saṅghe deva-p-pattā viharanti.|| ||

Santi, bhikkhave, bhikkhu imasmiṁ bhikkhu-saṅghe brahma-p-pattā viharanti.|| ||

Santi, bhikkhave, bhikkhu imasmiṁ bhikkhu-saṅghe āneñja-p-pattā viharanti.|| ||

Santi, bhikkhave, bhikkhu imasmiṁ bhikkhu-saṅghe ariya-p-pattā viharanti.|| ||

Kataṁ ca bhikkhave bhikkhu deva-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā āvikkhanti|| ||

'Upekkhako satimā sukha-vihārī'|| ||

ti tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ attha-gamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.|| ||

Evaṁ kho bhikkhave bhikkhu deva-p-patto hoti.|| ||

Kathaṁ ca bhikkhave bhikkhu brahma-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ disaṁ pharitvā viharati.|| ||

Tathā tatiyaṁ disaṁ pharitvā viharati.|| ||

Tathā catutthiṁ disaṁ pharitvā viharati.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyapajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjheta pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjheta pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ disaṁ paritvā viharati.|| ||

Tathā tatiyaṁ disaṁ pharitvā viharati.|| ||

Tathā catutthiṁ disaṁ paritvā viharati.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena adhyāpajjhena pharitvā viharati.|| ||

Evaṁ kho bhikkhave bhikkhu brahma-p-patto hoti.|| ||

Kathaṁ ca bhikkhave bhikkhu āneñja-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amasikārā|| ||

'Anatto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||

'Anantaṁ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||

'N'atthi kiñci' ti|| ||

Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Evaṁ kho bhikkhave bhikkhu āneñja-p-patto hoti.|| ||

Kathaṁ ca bhikkhave bhikkhu ariya-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadatā' ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu ariya-p-patto hotī ti.|| ||

Yodhajīva Vagga (Brāhmaṇa Vaggo) Catuttho

 


Contact:
E-mail
Copyright Statement