Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 190
Uposatha Suttaṁ aka Bhikkhu-Saṅghatho-Mana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Pubbārāme Migāra-māt'upāsāde.|| ||
Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||
Atha kho Bhagavā tuṇhībhutaṁ tuṇhībhutaṁ bhikkhu-saṅghaṁ anuviloketvā bhikkhu āmantesi:|| ||
Apalāpā'yaṁ bhikkhave parisā.|| ||
Nippalāpā'yaṁ bhikkhave parisā suddhā sāre pati-ṭ-ṭhitā.|| ||
Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||
Tathārūpā'yaṁ bhikkhave parisā yathā-rūpā parisā dullabhā dassanāya pi lokasmiṁ.|| ||
Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||
Tathārūpā'yaṁ bhikkhave parisā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||
Tathārūpā'yaṁ bhikkhave parisā yathā-rūpāyaṁ parisā appam pi dinnaṁ bahuṁ hoti,||
bahuṁ dinnaṁ bahutaraṁ.|| ||
Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||
Tathārūpā'yaṁ bhikkhave parisā yathā-rūpaṁ parisaṁ alaṁ yojanagaṇanāni pi dassanāya gantuṁ api puṭaṁsenāpi.|| ||
Tathārūpo ayaṁ bhikkhave bhikkhu-saṅgho.|| ||
[184] Santi bhikkhave bhikkhu imasmiṁ bhikkhu-saṅghe deva-p-pattā viharanti.|| ||
Santi, bhikkhave, bhikkhu imasmiṁ bhikkhu-saṅghe brahma-p-pattā viharanti.|| ||
Santi, bhikkhave, bhikkhu imasmiṁ bhikkhu-saṅghe āneñja-p-pattā viharanti.|| ||
Santi, bhikkhave, bhikkhu imasmiṁ bhikkhu-saṅghe ariya-p-pattā viharanti.|| ||
Kataṁ ca bhikkhave bhikkhu deva-p-patto hoti?|| ||
Idha, bhikkhave, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā āvikkhanti|| ||
'Upekkhako satimā sukha-vihārī'|| ||
ti tatiyaṁ jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ attha-gamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.|| ||
Evaṁ kho bhikkhave bhikkhu deva-p-patto hoti.|| ||
Kathaṁ ca bhikkhave bhikkhu brahma-p-patto hoti?|| ||
Idha, bhikkhave, bhikkhu mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ disaṁ pharitvā viharati.|| ||
Tathā tatiyaṁ disaṁ pharitvā viharati.|| ||
Tathā catutthiṁ disaṁ pharitvā viharati.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyapajjhena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjheta pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjheta pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ disaṁ paritvā viharati.|| ||
Tathā tatiyaṁ disaṁ pharitvā viharati.|| ||
Tathā catutthiṁ disaṁ paritvā viharati.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena adhyāpajjhena pharitvā viharati.|| ||
Evaṁ kho bhikkhave bhikkhu brahma-p-patto hoti.|| ||
Kathaṁ ca bhikkhave bhikkhu āneñja-p-patto hoti?|| ||
Idha, bhikkhave, bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amasikārā|| ||
'Anatto ākāso' ti|| ||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma|| ||
'Anantaṁ viññāṇan' ti|| ||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma|| ||
'N'atthi kiñci' ti|| ||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
Evaṁ kho bhikkhave bhikkhu āneñja-p-patto hoti.|| ||
Kathaṁ ca bhikkhave bhikkhu ariya-p-patto hoti?|| ||
Idha, bhikkhave, bhikkhu|| ||
'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadatā' ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu ariya-p-patto hotī ti.|| ||
Yodhajīva Vagga (Brāhmaṇa Vaggo) Catuttho