Aṅguttara Nikāya
4. Catukka Nipāta
XX: Mahā Vagga
Sutta 191
Sotānudhata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sotānugatānaṁ Bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ cattāro ānisaṁsā paṭikaṅkhā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu dhammaṁ pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha sukhino dhamma-padāni pi lapanti.|| ||
Dandho bhikkhave sattuppādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||
Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ||
ayaṁ paṭhamo ānisaṁso pāṭikaṅkho.|| ||
§
2. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
api ca kho bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti.|| ||
Tass'evaṁ hoti:|| ||
'Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyahaṁ acarin' ti.|| ||
Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||
Seyyathā pi, bhikkhave, puriso kusalo bheri-saddassa,||
so addhāna-magga paṭipanno bheri-saddaṁ suṇeyya,||
tassa na h'eva kho assa kaṅkā vā vimati vā bheri-saddo nu kho na nu kho bheri-saddo ti,||
atha kho bheri-saddo t'eva niṭṭhaṁ gaccheyya,||
evam eva kho bhikkhave bhikkhu dhammaṁ [186] pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
api ca kho bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti.|| ||
Tass'evaṁ hoti:|| ||
'Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyahaṁ acarin' ti.|| ||
Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||
Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ||
ayaṁ dutiyo ānisaṁso pāṭkaṅkho.
§
3. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho deva-putto deva-parisāyaṁ dhammaṁ deseti.|| ||
Tass'evaṁ hoti:|| ||
Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyaṁ acarin ti.|| ||
Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmi hoti.|| ||
Seyyathā pi, bhikkhave, puriso kusalo saṅkhasaddassa,||
so addhāna-magga-paṭipanno saṅkhasaddaṁ suṇeyya,||
tassa na h'eva kho assa kaṅkhā vā vimati va saṅkhasaddo nu kho na nu kho saṅkhasaddo ti,||
atha kho saṅkhasaddo t'eva niṭṭhaṁ gaccheyya,||
evam eva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho deva-putto deva-parisāyaṁ dhammaṁ deseti.|| ||
Tass'evaṁ hoti:|| ||
Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyaṁ acarin ti.|| ||
Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmi hoti.|| ||
Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ||
ayaṁ tatiyo ānisaṁso pāṭikaṅkho.|| ||
§
4. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
na pi deva-putto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho opapātiko opapātikaṁ sāreti:|| ||
"Sarasi tvaṁ mārisa||
sarasi tvaṁ mārisa||
yattha mayaṁ pubbe Brahma-cariyaṁ acarimhā" ti?|| ||
So evam āha:|| ||
"Sarāmi mārisa||
sarāmi mārisā" ti.|| ||
Dandho bhikkhave sattupādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||
Seyyathā pi, bhikkhave, dve sahayakā sahapaṁsukīḷikā,||
te kadāci karahaci añña-maññaṁ samāgaccheyyuṁ,||
tam enaṁ sahāyako sahāyakaṁ evaṁ vadeyya:|| ||
"Idam pi samma sarasī||
idam pi me samma sarasī" ti?|| ||
So evaṁ vadeyya:|| ||
[187] "Sarāmi samma||
sarāmi sammaā" ti||
evam eva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||
Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||
Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||
Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
na pi deva-putto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho opapātiko opapātikaṁ sāreti:|| ||
"Sarasi tvaṁ mārisa||
sarasi tvaṁ mārisa||
yattha mayaṁ pubbe Brahma-cariyaṁ acarimhā" ti?|| ||
So evam āha:|| ||
"Sarāmi mārisa||
sarāmi mārisā" ti.|| ||
Dandho bhikkhave sattupādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||
Sotānudhatānaṁ bhikkhave dhammanaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭaṭhiyā suppaṭi-viddhānaṁ||
ayaṁ catuttho ānisaṁso pāṭikaṅkho.|| ||
Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ.||
ime cattāro ānisaṁsā pāṭikaṅkhā ti.|| ||