Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
XX: Mahā Vagga

Sutta 191

Sotānudhata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Sotānugatānaṁ Bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ cattāro ānisaṁsā paṭikaṅkhā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu dhammaṁ pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha sukhino dhamma-padāni pi lapanti.|| ||

Dandho bhikkhave sattuppādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||

Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ||
ayaṁ paṭhamo ānisaṁso pāṭikaṅkho.|| ||

 

§

 

2. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
api ca kho bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti.|| ||

Tass'evaṁ hoti:|| ||

'Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyahaṁ acarin' ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||

Seyyathā pi, bhikkhave, puriso kusalo bheri-saddassa,||
so addhāna-magga paṭipanno bheri-saddaṁ suṇeyya,||
tassa na h'eva kho assa kaṅkā vā vimati vā bheri-saddo nu kho na nu kho bheri-saddo ti,||
atha kho bheri-saddo t'eva niṭṭhaṁ gaccheyya,||
evam eva kho bhikkhave bhikkhu dhammaṁ [186] pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
api ca kho bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti.|| ||

Tass'evaṁ hoti:|| ||

'Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyahaṁ acarin' ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||

Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ||
ayaṁ dutiyo ānisaṁso pāṭkaṅkho.

 

§

 

3. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho deva-putto deva-parisāyaṁ dhammaṁ deseti.|| ||

Tass'evaṁ hoti:|| ||

Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyaṁ acarin ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmi hoti.|| ||

Seyyathā pi, bhikkhave, puriso kusalo saṅkhasaddassa,||
so addhāna-magga-paṭipanno saṅkhasaddaṁ suṇeyya,||
tassa na h'eva kho assa kaṅkhā vā vimati va saṅkhasaddo nu kho na nu kho saṅkhasaddo ti,||
atha kho saṅkhasaddo t'eva niṭṭhaṁ gaccheyya,||
evam eva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho deva-putto deva-parisāyaṁ dhammaṁ deseti.|| ||

Tass'evaṁ hoti:|| ||

Ayaṁ vā so Dhamma-Vinayo yatthāhaṁ pubbe Brahma-cariyaṁ acarin ti.|| ||

Dandho bhikkhave satuppādo,||
atha so satto khippaṁ yeva visesa-gāmi hoti.|| ||

Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ||
ayaṁ tatiyo ānisaṁso pāṭikaṅkho.|| ||

 

§

 

4. Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
na pi deva-putto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho opapātiko opapātikaṁ sāreti:|| ||

"Sarasi tvaṁ mārisa||
sarasi tvaṁ mārisa||
yattha mayaṁ pubbe Brahma-cariyaṁ acarimhā" ti?|| ||

So evam āha:|| ||

"Sarāmi mārisa||
sarāmi mārisā" ti.|| ||

Dandho bhikkhave sattupādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||

Seyyathā pi, bhikkhave, dve sahayakā sahapaṁsukīḷikā,||
te kadāci karahaci añña-maññaṁ samāgaccheyyuṁ,||
tam enaṁ sahāyako sahāyakaṁ evaṁ vadeyya:|| ||

"Idam pi samma sarasī||
idam pi me samma sarasī" ti?|| ||

So evaṁ vadeyya:|| ||

[187] "Sarāmi samma||
sarāmi sammaā" ti||
evam eva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti:|| ||

Suttaṁ, Geyyaṁ, Veyyākaraṇaṁ, Gāthā, Udānaṁ, Itivuttakaṁ, Jātakaṁ, Ababhutadhammaṁ, Vedallaṁ.|| ||

Tassa te dhammā sotānudhatā honti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

So muṭṭha-s-sati kālaṁ kuramāno aññataraṁ deva-nikāyaṁ uppajjati.|| ||

Tassa tattha na h'eva kho sukhino dhamma-padāni pi lapanti,||
na pi bhikkhu iddhimā ceto-vasi-p-patto deva-parisāyaṁ dhammaṁ deseti,||
na pi deva-putto deva-parisāyaṁ dhammaṁ deseti,||
api ca kho opapātiko opapātikaṁ sāreti:|| ||

"Sarasi tvaṁ mārisa||
sarasi tvaṁ mārisa||
yattha mayaṁ pubbe Brahma-cariyaṁ acarimhā" ti?|| ||

So evam āha:|| ||

"Sarāmi mārisa||
sarāmi mārisā" ti.|| ||

Dandho bhikkhave sattupādo,||
atha so satto khippaṁ yeva visesa-gāmī hoti.|| ||

Sotānudhatānaṁ bhikkhave dhammanaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭaṭhiyā suppaṭi-viddhānaṁ||
ayaṁ catuttho ānisaṁso pāṭikaṅkho.|| ||

Sotānugatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manas-ā-nupekkhitānaṁ diṭṭhiyā suppaṭi-viddhānaṁ.||
ime cattāro ānisaṁsā pāṭikaṅkhā ti.|| ||

 


Contact:
E-mail
Copyright Statement