Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 192

Ṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][pts][than] Cattār'imāni bhikkhave ṭhānāni catūhi ṭhānehi veditabbāni.|| ||

Katamāni cattāri?|| ||

Saṁvāsena bhikkhave sīlaṁ veditabbaṁ,||
tañ ca kho dīghena addhunā na ittaraṁ||
mana-sikarotā no amanasikārā,||
paññavatā no duppaññena.|| ||

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ,||
tañ ca kho dīghena addhunā na ittaraṁ||
mana-sikarotā no amanasikārā||
paññavatā no duppaññena.|| ||

Apadāsu bhikkhave thāmo veditabbo,||
so ca kho dīghena addhunā na ittaraṁ||
mana-sikarotā no amanasikārā||
paññā'vatā no duppaññena.|| ||

Sākacchāya bhikkhave paññā veditabbā,||
sā ca kho dīghena addhunā na ittaraṁ||
mana-sikarotā no amana-sikarā||
paññā'vatā no duppaññena.|| ||

 

§

 

[2][pts][than] Saṁvāsena bhikkhave sīlaṁ veditabbaṁ,||
tañ ca kho dīghena addhunā na ittaraṁ,||
mana-sikarotā no amana-sikārā,||
paññā'vatā no duppaññenāti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Idha, bhikkhave, puggalo puggalena saddhiṁ saṁvasamāno evaṁ jānāti:|| ||

Dīgha-rattaṁ kho ayam āyasmā khaṇḍa-kārī chidda-kārī sabala-kārī kammāsakārī na santata-kārī na santata-vutti sīlesu,||
du-s-sīlo ayam āyasmā,||
nāyaṁ āyasmā sīlavā ti.|| ||

Idha pana bhikkhave puggalo puggalena saddhiṁ saṁvasamāne evaṁ jānāti:|| ||

Dīgha-rattaṁ kho ayam āyāsmā akhaṇḍa-kārī acchidda-kārī asabala-kārī akammāsakārī san- [188] tatakārī santata-vutti silesu,||
sīlavā ayam āyasmā,||
nāyaṁ āyasmā du-s-sīlo ti.|| ||

Saṁvāsena bhikkhave sīlaṁ veditabbaṁ,||
tañ ca kho dīghena addhunā na ittaraṁ,||
mana-sikarotā no amana-sikārā,||
paññavatā no duppaññenāti||
— iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[3][pts][than] Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ,||
tañ ca kho dīghena addhunā na ittaraṁ,||
manasakarotā no amana-sikārā,||
paññavatā no duppaññenāti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Idha, bhikkhave, puggalo puggalena saddhiṁ saṁvohāramāno evaṁ jānāti:|| ||

Aññatā kho ayam āyasmā ekena eko voharati,||
aññathā dvīhi,||
aññathā tīhi,||
aññathā sambahulehi,||
vokkamati ayam āyasmā purimavohārā pacchimavohārā,||
a-parisuddhavohāro ayam āyasmā,||
nāyam āyasmā parisuddhavohāro ti.|| ||

Idha pana bhikkhave puggalo puggalena saddhiṁ saṁvohāramāno evaṁ jānāti:|| ||

Yath'eva kho ayam āyasmā ekena eko voharati,||
tathā dvīhi,||
tathā tīhi,||
tathā sambahulehi,||
nāyam āyasmā vokkamati purimavohārā pacchamavohārā, parisuddhavohāro ayam āyasmā,||
nāyam āyasmā a-parisuddhavohāro ti.|| ||

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ,||
tañ ca kho dīghena addhunā na ittaraṁ,||
mana-sikarotā no amana-sikārā,||
paññavatā no duppaññenāti||
— iti kho pan'etaṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[4][pts][than] Āpadāsu bhikkhave thāmo veditabbo,||
so ca kho dīghena addhunā na ittaraṁ,||
mana-sikarotā no amana-sikārā||
paññavatā no duppaññenāti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Idha, bhikkhave, ekacco ñāti-vyasanena vā phuṭṭho samāno bhoga-vyasanena vā phuṭṭho samāno roga-vyasanena vā phuṭṭho samāno [na] iti paṭisañcikkhati:|| ||

Tathābhuto kho ayaṁ lokasannivāso tathābhuto atta-bhāva-paṭilābho,||
yathābhute lonakasannivāse yathābhute atta-bhāva-paṭilābhe aṭṭha loka-dhammā lokaṁ anuparivattanti,||
loko c'aṭṭha loka-dhamme anuparivattati:||
lābho ca alābho ca||
ayaso ca yaso ca||
nindā ca pasaṁsā ca||
sukhañ ca dukkhañ cā ti.|| ||

So ñāti-vyasanena vā phuṭṭho samāno bhoga-vyasanena vā phuṭṭho samāno roga-vyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati.|| ||

Idha pana bhikkhave ekacco ñāti-vyasanena vā phuṭṭho samāno bhoga-vyasanena vā phuṭṭho samāno ro- [189] gavyasanena vā phuṭṭho samāno iti paṭisañcikkhati:|| ||

Tathābhuto kho ayaṁ lokasannivāso tathābhuto atta-bhāva-paṭilābho,||
yathābhute lokasannivāse yathābhute atta-bhāva-paṭilābhe aṭṭha loka-dhammā lokaṁ anuparivattanti,||
loko c'aṭṭha loka-dhamme anuparivattati:||
lābho ca alābho ca||
ayaso ca yaso ca||
nindā ca pasaṁsā ca||
sukhañ ca dukkhañ cā ti.|| ||

So ñāti-vyasanena vā phuṭṭho samāno bhoga-vyasanena vā phuṭṭho samāno roga-vyasanena vā phuṭṭho samāno na socati na kilamati na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||

Āpadāsu bhikkhave thāmo veditabbo,||
so ca kho dīghena addhunā na ittaraṁ||
mana-sikarotā no amanasikārā,||
paññavatā no duppaññanāti||
— iti yaṁ taṁ vuttaṁ||
idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[5][pts][than] Sākacchāya bhikkhave paññā veditabbā.|| ||

Sā ca kho dīghena addhunā na ittaraṁ,||
mana-sikarotā no amanasikārā,||
paññavatā no duppaññenāti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Idha, bhikkhave, puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti:|| ||

Yathā kho imassa āyasmato ummaggo,||
yathā ca abhinīhāro,||
yathā pañhasamudācāro,||
duppañño ayam āyasmā||
nāyam āyasmā paññāvā.|| ||

Taṁ kissa hetu?|| ||

Tathā hi ayam āyasmā na c'eva gambhīraṁ attha-padaṁ udāharati santaṁ paṇitaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ.|| ||

Yañ ca ayam āyasmā dhammaṁ bhāsati,||
tassa ca na paṭibalo sāṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vicarituṁ vibhajituṁ uttānīkātuṁ,||
duppañño ayam āyasmā||
nāyaṁ āyasmā paññavā.|| ||

Seyyathā pi, bhikkhave, cakkhumā puriso udakarabhadassa tīre ṭhito passeyya parittaṁ macchaṁ ummūjjamānaṁ,||
tass'evam assa:|| ||

Yathā kho imassa macchassa ummaggo||
yathā ca umighāto||
yathā ca vegāyitattaṁ,||
paritto ayaṁ maccho,||
nāyaṁ maccho mahanto ti.|| ||

Evam eva kho bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti:|| ||

Yathā kho imassa āyasmato ummaggo||
yathā ca abhinīhāro||
yathā ca pañhasamudācāro,||
duppañño ayaṁ āyasmā,||
nāyam āyasmā paññavā.|| ||

Taṁ kissa hetu?|| ||

Tathā hi ayam āyasmā na c'eva gambhīraṁ attha-padaṁ udāharati santaṁ paṇitaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ.|| ||

Yañ ca ayam āyasmā dhammaṁ bhāsati,||
tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vicarituṁ vibhajituṁ uttānīkātuṁ.||
duppañño ayam āyasmā,||
nāyam āyasmā paññavā ti.|| ||

Idha, bhikkhave, puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti:|| ||

Yathā kho imassa āyasmato ummaggo yathā ca abhinībhāro yathā ca pañhasamudācāro,||
paññavā ayam āyasmā,||
nāyam āyasmā duppaññe.|| ||

Taṁ kissa hetu?|| ||

Tathā hi ayam āyasmā gambhīraṁ attha-padaṁ udāharati santaṁ paṇitaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ,||
yañ ca ayam āyasmā dhammaṁ bhāsati,||
tassa ca paṭibalo saṇakhittena vā vitthārena vā atthaṁ ācikkhituṁ||
desetuṁ paññapetuṁ paṭṭhapetuṁ vicarituṁ vibhajituṁ uttānīkātuṁ,||
paññavā ayam āyasmā,||
nāyam āyasmā duppañño.|| ||

Seyyathā pi, bhikkhave, cakkhumā puriso udaka-rahadassa tīre ṭhito passeyya mahantaṁ macchaṁ ummujjamānaṁ,||
tass' [190] evam assa:||
yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyittataṁ,||
mahanto ayaṁ maccho nāyaṁ maccho paritto ti.|| ||

Evam eva kho bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti:|| ||

Yathā kho imassa āyasmato ummaggo yathā ca pañhasamudācāro,||
dupañño ayam āyasmā,||
nāyam āyasmā paññavā.|| ||

Taṁ kissa hetu?|| ||

Tathā hi ayam āyasmā gambhīraṁ c'eva attha-padaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍita vedanīnayaṁ,||
yañ ca ayam āyasmā dhammaṁ bhāsati,||
tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ,||
paññavā ayam āyasmā,||
nāyam āyasmā duppañño ti|| ||

Sākacchāya bhikkhave paññā veditabbā|| ||

Sā ca kho dīghena addhunā na ittaraṁ,||
mana-sikarotā no amana-sikārā,||
paññavatā no duppaññenāti.||
— iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Imāni kho bhikkhave cattāri ṭhānāni,||
imehi catūhi ṭhānehi veditabbānīti.|| ||

 


Contact:
E-mail
Copyright Statement