Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga
Sutta 194
Sāpūgiya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ āyasmā Ānando Koḷiyesu viharati Sāpūgannama Koḷiyānaṃ nigame.|| ||
Atha kho sambahulā Sāpūgiyā Koḷiyaputtā yen'āyasmā Ānando ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinne kho Sāpūgiye Koḷiyaputte āyasmā Ānando etad avoca:|| ||
"Cattār'imāni Vyagghapajjā pārisuddhi-padhāniy-aṅgāni tena Bhagavatā jānatā passatā arahatāsammāsamābud- [195] dhena sammad akkhātāni sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samitikkamāya dukkha-domanassānaṃ attha-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||
Katamāni cattāri?|| ||
Sīla-pārisuddhi-padhāniy-aṅgaṃ||
citta-pārisuddhi-padhāniy-aṅgaṃ||
diṭṭhi-pārisuddhi-padhāniy-aṅgaṃ||
vimutti-pārisuddhi-padhāniy-aṅgaṃ.|| ||
2. Katamaña ca Vyagghapajjā sīla-pārisuddhi-padhāniy-aṅgaṃ?|| ||
Idha Vyagghapajjā bhikkhu sīlavā hoti sikkhati sikkhā-padesu.|| ||
Ayaṃ vuccati Vyagghapajjā sīla-pārisuddhi.|| ||
Iti eva-rūpiṃ sīla-pārisuddhiṃ aparipūriṃ vā paripūressāmi,||
paripūriṃ vā tattha tattha paññāya anuggahessāmīti.|| ||
Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
sīla-pārisuddhi-padhāniy-aṅgaṃ.|| ||
§
3. Katamañ ca Vyagghapajjā citta-pārisuddhi-padhāniy-aṅgaṃ?|| ||
Idha Vyagghapajjā bhikkhu vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||
Vitakka-vicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā āvikkhanti|| ||
'upekkhako satimā sukha-vihārī'|| ||
ti tatiyaṃ jhānaṃ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.|| ||
Ayaṃ vuccati Vyagghapajjā citta-pārisuddhi.|| ||
Iti eva-rūpiṃ citta-pārisuddhiṃ aparipūriṃ vā paripūressāmi,||
paripūriṃ vā tattha tatthā paññāya anuggahessāmīti.|| ||
Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
citta-pārisuddhi-padhāniy-aṅgaṃ.|| ||
§
4. Katamañ ca Vyagghapajjā diṭṭhi-pārisuddhi-padhāniy-aṅgaṃ?|| ||
Idha Vyagghapajjā bhikkhu|| ||
'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||
'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||
'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||
Ayaṃ vuccanati Vyagghapajjā diṭṭhi-pārisuddhi.|| ||
Iti eva-rūpiṃ diṭṭhi-pārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti.|| ||
Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
diṭṭhi-pārisuddhi-padhāniy-aṅgaṃ.|| ||
§
5. Katamañ ca Vyagghapajjā vimutti-pārisuddhi-padhāniy-aṅgaṃ?|| ||
Sa kho so Vyagghapajjā ariya-sāvako||
iminā ca sīla-pārisuddhipadhāniy-aṅgena samannāgato||
iminā cacitta-pāri- [196] suddhipadhāniy-aṅgena samannāgato||
iminā ca diṭṭhi-pārisuddhipadhāniy-aṅgena samannāgato||
rajanīyesu dhammesu cittaṃ virājeti,||
vimocanīyesu dhammesu cittaṃ vimoceti.|| ||
So rajanīyesu dhammesu cittaṃ virāchetvā vimocanīyesu dhammesu cittaṃ vimocetvā sammā vimuttaṃ phusati.|| ||
Ayaṃ vuccati Vyagghapajjā vimutti-pārisuddhi.|| ||
Iti eva-rūpiṃ vimutti-pārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti.|| ||
Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
vimutti-pārisuddhi-padhāniy-aṅgaṃ.|| ||
Imāni kho Vyagghapajjā cattāri pārisuddhi-padhāniy-aṅgāni,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sammad akkhātāni sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samitikkamāya dukkha-domanassānaṃ attha-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāyā" ti.|| ||