Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 194

Sāpūgiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[194]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Koḷiyesu viharati Sāpūgannama Koḷiyānaṃ nigame.|| ||

Atha kho sambahulā Sāpūgiyā Koḷiyaputtā yen'āyasmā Ānando ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho Sāpūgiye Koḷiyaputte āyasmā Ānando etad avoca:|| ||

"Cattār'imāni Vyagghapajjā pārisuddhi-padhāniy-aṅgāni tena Bhagavatā jānatā passatā arahatāsammāsamābud- [195] dhena sammad akkhātāni sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samitikkamāya dukkha-domanassānaṃ attha-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||

Katamāni cattāri?|| ||

Sīla-pārisuddhi-padhāniy-aṅgaṃ||
citta-pārisuddhi-padhāniy-aṅgaṃ||
diṭṭhi-pārisuddhi-padhāniy-aṅgaṃ||
vimutti-pārisuddhi-padhāniy-aṅgaṃ.|| ||

2. Katamaña ca Vyagghapajjā sīla-pārisuddhi-padhāniy-aṅgaṃ?|| ||

Idha Vyagghapajjā bhikkhu sīlavā hoti sikkhati sikkhā-padesu.|| ||

Ayaṃ vuccati Vyagghapajjā sīla-pārisuddhi.|| ||

Iti eva-rūpiṃ sīla-pārisuddhiṃ aparipūriṃ vā paripūressāmi,||
paripūriṃ vā tattha tattha paññāya anuggahessāmīti.|| ||

Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
sīla-pārisuddhi-padhāniy-aṅgaṃ.|| ||

 

§

 

3. Katamañ ca Vyagghapajjā citta-pārisuddhi-padhāniy-aṅgaṃ?|| ||

Idha Vyagghapajjā bhikkhu vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā āvikkhanti|| ||

'upekkhako satimā sukha-vihārī'|| ||

ti tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati Vyagghapajjā citta-pārisuddhi.|| ||

Iti eva-rūpiṃ citta-pārisuddhiṃ aparipūriṃ vā paripūressāmi,||
paripūriṃ vā tattha tatthā paññāya anuggahessāmīti.|| ||

Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
citta-pārisuddhi-padhāniy-aṅgaṃ.|| ||

 

§

 

4. Katamañ ca Vyagghapajjā diṭṭhi-pārisuddhi-padhāniy-aṅgaṃ?|| ||

Idha Vyagghapajjā bhikkhu|| ||

'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ vuccanati Vyagghapajjā diṭṭhi-pārisuddhi.|| ||

Iti eva-rūpiṃ diṭṭhi-pārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti.|| ||

Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
diṭṭhi-pārisuddhi-padhāniy-aṅgaṃ.|| ||

 

§

 

5. Katamañ ca Vyagghapajjā vimutti-pārisuddhi-padhāniy-aṅgaṃ?|| ||

Sa kho so Vyagghapajjā ariya-sāvako||
iminā ca sīla-pārisuddhipadhāniy-aṅgena samannāgato||
iminā cacitta-pāri- [196] suddhipadhāniy-aṅgena samannāgato||
iminā ca diṭṭhi-pārisuddhipadhāniy-aṅgena samannāgato||
rajanīyesu dhammesu cittaṃ virājeti,||
vimocanīyesu dhammesu cittaṃ vimoceti.|| ||

So rajanīyesu dhammesu cittaṃ virāchetvā vimocanīyesu dhammesu cittaṃ vimocetvā sammā vimuttaṃ phusati.|| ||

Ayaṃ vuccati Vyagghapajjā vimutti-pārisuddhi.|| ||

Iti eva-rūpiṃ vimutti-pārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti.|| ||

Yo tattha chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivānī ca||
sati ca||
sampajaññaṃ ca,||
idaṃ vuccati Vyagghapajjā||
vimutti-pārisuddhi-padhāniy-aṅgaṃ.|| ||

Imāni kho Vyagghapajjā cattāri pārisuddhi-padhāniy-aṅgāni,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sammad akkhātāni sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samitikkamāya dukkha-domanassānaṃ attha-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement