Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 195

Vappa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

Atha kho Vappo Sakko Nigaṇṭha-sāvako yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Vappaṁ Sakkaṁ Nigaṇṭha-sāvakaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

Idh'assa Vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjā-virāgā vijjuppādā.|| ||

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||

Passām'ahaṁ bhante taṁ ṭhānaṁ;|| ||

Idh'assa bhante pubbe pāpa-kammaṁ kataṁ avipakkavipākaṁ tato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti.|| ||

Ayañ c'eva kho pana āyasmato Mahā Moggallānassa Vappena Sakkena Nigaṇṭha-sāvakena saddhiṁ kathā vippakatā hoti.|| ||

2. Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭ- [197] ṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṁ Mahā Moggallānaṁ etad avoca:|| ||

Kāya nu'ttha Moggallāna etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā ti?|| ||

Idh'āhaṁ bhante Vappaṁ Sakkaṁ Nigaṇṭha-sāvakaṁ etad avocaṁ:|| ||

Idh'assa Vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjā-virāgā vijjuppādā.|| ||

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||

Evaṁ vutte bhante Vappo Sakko Nigaṇṭha-sāvako maṁ etad avoca:|| ||

Passām'ahaṁ bhante taṁ ṭhānaṁ:|| ||

Idh'assa bhante pubbe pāpa-kammaṁ kataṁ avipakkavipākaṁ tato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti.|| ||

Ayaṁ kho no bhante Vappena Sakkena Nigaṇṭha-sāvakena saddhiṁ kathā vippakatā,||
atha Bhagavā anuppatto ti.|| ||

3. Atha kho Bhagavā Vappaṁ Sakkaṁ Nigaṇṭha-sāvakaṁ etad avoca:|| ||

Sace kho me tvaṁ Vappa anuññeyyañ c'eva anujāneyyāsi,||
paṭikkositabbañ ca paṭikkoseyyāsi,||
yassa ca me bhāsitassa atthaṁ na jāneyyāsi,||
mam eva tattha uttariṁ paṭipuccheyyāsi:|| ||

Idaṁ bhante kathaṁ imassa ko attho ti?|| ||

Siyā no ettha kathā-sallāpo ti.|| ||

Anuññeyyañ c'evāvāhaṁ bhante Bhagavato anujānissāmi||
paṭikkositabbañ ca paṭikkosissāmi,||
yassa c'āhaṁ Bhagavato bhāsitassa atthaṁ na jānissāmi,||
Bhagavantaṁ yev'ettha uttariṁ paṭipucchissāmi:|| ||

Idaṁ bhante kathāṁ imassa ko attho ti?|| ||

Hotu no ettha kathā-sallāpo ti.|| ||

4. Taṁ kiṁ maññasi Vappa?|| ||

Ye kāya-samārambha-paccayā uppajjanti||
— āsavā vighāta-pariḷāhā —||
kāya-samārambhā paṭiviratassa||
evaṁ sa te āsavā vighāta-pariḷāhā na honti||
so navañ ca||
kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ [198] phussa phussa vyantikaroti.|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||

No h'etaṁ bhante.|| ||

5. Taṁ kiṁ maññasi Vappa?|| ||

Ye vacī-samārambha-paccayā uppajjanti āsavā vighāta-pariḷāhā vacī-samārambhā paṭiviratassa evaṁ sa te āsavā vighāta-pariḷāhā na honti.|| ||

So navañ ca kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ phussa phussa vyanti karoti.|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan' ti?|| ||

"No h'etaṁ bhante."|| ||

6. "Taṁ kiṁ maññasi Vappa?|| ||

Ye mano-samārambha-paccayā upapajjanti āsavā vighāta-pariḷāhā mano-samārambhā paṭiviratassa evaṁ sa te āsavā vighāta-pariḷāhā na honti.|| ||

So navañ ca kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ phussa phussa vyantikaroti.|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||

No bh'etaṁ bhante.|| ||

7. Taṁ kiṁ maññasi Vappa?|| ||

Ye avijjā-paccayā uppajjanti āsavā vighāta-pariḷāhā avijjā-virāgā vijjuppādā evaṁ sa te āsavā vighāta-pariḷāhā na honti.|| ||

So navañ ca kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ phussa phussa vyantikaroti.|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||

Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||

No h'etaṁ bhante.|| ||

8. Evaṁ sammā-vimutta-cittssa kho Vappa bhikkhuno cha satatavihārā adhigatā honti.|| ||

So cakkhunā rūpaṁ disvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||

Sotena saddaṁ sutvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||

Ghānena gandhaṁ ghānayitvā n'eva sumano hoti na dummano upenakkho viharati sato sampajāno.|| ||

Jivhāya rasaṁ sāyitvā n'eva sumano hoti,||
na dummano upekkhako viharati sato sampajāno.|| ||

Kāyena poṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya n'eva sumano hoti na dummano,
upekkhako viharati sato sampajāno.|| ||

So kāya-parayantikaṁ vedanaṁ vediyamāno kāya-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||

Jīvi-pariyantikaṁ vedanaṁ vediyamāno jīvita-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||

Kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anahinanditāni sitībhavissantī ti pajānāti.|| ||

9. Seyyathā pi Vappa thūṇaṁ paṭicca chāyā paññāyati.|| ||

[199] Atha puriso āgaccheyya kuddāla-piṭakaṁ- ādāya.|| ||

So taṁ thūṇaṁ mūle chindeyya.|| ||

Mūle chetvā paḷikhaṇeyya.|| ||

Paḷikhaṇitvā mūlānī uddhareyya.|| ||

Antamaso usiranāḷa mattāni pi.|| ||

So taṁ thūṇaṁ khaṇḍākhanḍikaṁ chindeyya,||
khaṇḍākhaṇḍikaṁ chetvā phāleyya.|| ||

Phāletvā sakalikaṁ sakalikaṁ kareyya.|| ||

Sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya.|| ||

Vātatape visosetvā agginā ḍaheyya.|| ||

Agginā ḍahitvā masiṁ kareyya.|| ||

Masiṁ karitvā mahāvāte vā opuneyya.|| ||

Nadiyā vā sīgha-sotāya pavāheyya.|| ||

Evaṁ hi'ssa Vappa yā thūṇaṁ paṭicca chāyā,||
sā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Evam eva kho Vappa evaṁ sammā vimutta-cittssa bhikkhuno cha santatavihārā adhigatā hontī:|| ||

So cakkhunā rūpaṁ disvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||

Sotena saddaṁ sutvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||

Ghānena gandhaṁ ghānayitvā n'eva sumano hoti na dummano upenakkho viharati sato sampajāno.|| ||

Jivhāya rasaṁ sāyitvā n'eva sumano hoti,||
na dummano upekkhako viharati sato sampajāno.|| ||

Kāyena poṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya n'eva sumano hoti na dummano,
upekkhako viharati sato sampajāno.|| ||

So kāya-parayantikaṁ vedanaṁ vediyamāno kāya-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||

Jīvi-pariyantikaṁ vedanaṁ vediyamāno jīvita-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||

Kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anahinanditāni sitībhavissantī ti pajānāti.|| ||

10. Evaṁ vutte Vappo Sakko Nigaṇṭha-sāvako Bhagavantaṁ etad avoca:|| ||

Seyyathā pi bhante puriso udayatthiko assa paṇiyaṁ poseyya,||
so udayañ c'eva na labheyya,||
uttarīṁ ca kilamathassa vighātassa bhāgī assa.|| ||

Evam eva kho ahaṁ bhante udayatthiko bāle Nigaṇṭhe payirupāsiṁ.|| ||

Svāhaṁ udayañ c'eva nādhigacchiṁ uttariñ ca kilamathassa vighātassa bhāgī ahosiṁ.|| ||

Esahaṁ bhante ajja-t-agge yo me bālesu Nigaṇṭhesu sampasādo,||
taṁ mahāvāte vā opunāmi,||
nadiyā vā sīgha-sotāya pavāhemi.|| ||

Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ [200] bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||

 


Contact:
E-mail
Copyright Statement