Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga
Sutta 195
Vappa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho Vappo Sakko Nigaṇṭha-sāvako yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Vappaṁ Sakkaṁ Nigaṇṭha-sāvakaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
Idh'assa Vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjā-virāgā vijjuppādā.|| ||
Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||
Passām'ahaṁ bhante taṁ ṭhānaṁ;|| ||
Idh'assa bhante pubbe pāpa-kammaṁ kataṁ avipakkavipākaṁ tato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti.|| ||
Ayañ c'eva kho pana āyasmato Mahā Moggallānassa Vappena Sakkena Nigaṇṭha-sāvakena saddhiṁ kathā vippakatā hoti.|| ||
2. Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭ- [197] ṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā āyasmantaṁ Mahā Moggallānaṁ etad avoca:|| ||
Kāya nu'ttha Moggallāna etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā ti?|| ||
Idh'āhaṁ bhante Vappaṁ Sakkaṁ Nigaṇṭha-sāvakaṁ etad avocaṁ:|| ||
Idh'assa Vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjā-virāgā vijjuppādā.|| ||
Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||
Evaṁ vutte bhante Vappo Sakko Nigaṇṭha-sāvako maṁ etad avoca:|| ||
Passām'ahaṁ bhante taṁ ṭhānaṁ:|| ||
Idh'assa bhante pubbe pāpa-kammaṁ kataṁ avipakkavipākaṁ tato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti.|| ||
Ayaṁ kho no bhante Vappena Sakkena Nigaṇṭha-sāvakena saddhiṁ kathā vippakatā,||
atha Bhagavā anuppatto ti.|| ||
3. Atha kho Bhagavā Vappaṁ Sakkaṁ Nigaṇṭha-sāvakaṁ etad avoca:|| ||
Sace kho me tvaṁ Vappa anuññeyyañ c'eva anujāneyyāsi,||
paṭikkositabbañ ca paṭikkoseyyāsi,||
yassa ca me bhāsitassa atthaṁ na jāneyyāsi,||
mam eva tattha uttariṁ paṭipuccheyyāsi:|| ||
Idaṁ bhante kathaṁ imassa ko attho ti?|| ||
Siyā no ettha kathā-sallāpo ti.|| ||
Anuññeyyañ c'evāvāhaṁ bhante Bhagavato anujānissāmi||
paṭikkositabbañ ca paṭikkosissāmi,||
yassa c'āhaṁ Bhagavato bhāsitassa atthaṁ na jānissāmi,||
Bhagavantaṁ yev'ettha uttariṁ paṭipucchissāmi:|| ||
Idaṁ bhante kathāṁ imassa ko attho ti?|| ||
Hotu no ettha kathā-sallāpo ti.|| ||
4. Taṁ kiṁ maññasi Vappa?|| ||
Ye kāya-samārambha-paccayā uppajjanti||
— āsavā vighāta-pariḷāhā —||
kāya-samārambhā paṭiviratassa||
evaṁ sa te āsavā vighāta-pariḷāhā na honti||
so navañ ca||
kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ [198] phussa phussa vyantikaroti.|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||
Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||
No h'etaṁ bhante.|| ||
5. Taṁ kiṁ maññasi Vappa?|| ||
Ye vacī-samārambha-paccayā uppajjanti āsavā vighāta-pariḷāhā vacī-samārambhā paṭiviratassa evaṁ sa te āsavā vighāta-pariḷāhā na honti.|| ||
So navañ ca kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ phussa phussa vyanti karoti.|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||
Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan' ti?|| ||
"No h'etaṁ bhante."|| ||
6. "Taṁ kiṁ maññasi Vappa?|| ||
Ye mano-samārambha-paccayā upapajjanti āsavā vighāta-pariḷāhā mano-samārambhā paṭiviratassa evaṁ sa te āsavā vighāta-pariḷāhā na honti.|| ||
So navañ ca kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ phussa phussa vyantikaroti.|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||
Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||
No bh'etaṁ bhante.|| ||
7. Taṁ kiṁ maññasi Vappa?|| ||
Ye avijjā-paccayā uppajjanti āsavā vighāta-pariḷāhā avijjā-virāgā vijjuppādā evaṁ sa te āsavā vighāta-pariḷāhā na honti.|| ||
So navañ ca kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ phussa phussa vyantikaroti.|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viññūhīti.|| ||
Passasi no tvaṁ Vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkha-vedanīyā āsavā assaveyyuṁ abhisamparāyan ti?|| ||
No h'etaṁ bhante.|| ||
8. Evaṁ sammā-vimutta-cittssa kho Vappa bhikkhuno cha satatavihārā adhigatā honti.|| ||
So cakkhunā rūpaṁ disvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||
Sotena saddaṁ sutvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||
Ghānena gandhaṁ ghānayitvā n'eva sumano hoti na dummano upenakkho viharati sato sampajāno.|| ||
Jivhāya rasaṁ sāyitvā n'eva sumano hoti,||
na dummano upekkhako viharati sato sampajāno.|| ||
Kāyena poṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya n'eva sumano hoti na dummano,
upekkhako viharati sato sampajāno.|| ||
So kāya-parayantikaṁ vedanaṁ vediyamāno kāya-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||
Jīvi-pariyantikaṁ vedanaṁ vediyamāno jīvita-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||
Kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anahinanditāni sitībhavissantī ti pajānāti.|| ||
9. Seyyathā pi Vappa thūṇaṁ paṭicca chāyā paññāyati.|| ||
[199] Atha puriso āgaccheyya kuddāla-piṭakaṁ- ādāya.|| ||
So taṁ thūṇaṁ mūle chindeyya.|| ||
Mūle chetvā paḷikhaṇeyya.|| ||
Paḷikhaṇitvā mūlānī uddhareyya.|| ||
Antamaso usiranāḷa mattāni pi.|| ||
So taṁ thūṇaṁ khaṇḍākhanḍikaṁ chindeyya,||
khaṇḍākhaṇḍikaṁ chetvā phāleyya.|| ||
Phāletvā sakalikaṁ sakalikaṁ kareyya.|| ||
Sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya.|| ||
Vātatape visosetvā agginā ḍaheyya.|| ||
Agginā ḍahitvā masiṁ kareyya.|| ||
Masiṁ karitvā mahāvāte vā opuneyya.|| ||
Nadiyā vā sīgha-sotāya pavāheyya.|| ||
Evaṁ hi'ssa Vappa yā thūṇaṁ paṭicca chāyā,||
sā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Evam eva kho Vappa evaṁ sammā vimutta-cittssa bhikkhuno cha santatavihārā adhigatā hontī:|| ||
So cakkhunā rūpaṁ disvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||
Sotena saddaṁ sutvā n'eva sumano hoti na dummano upekkhako viharati sato sampajāno.|| ||
Ghānena gandhaṁ ghānayitvā n'eva sumano hoti na dummano upenakkho viharati sato sampajāno.|| ||
Jivhāya rasaṁ sāyitvā n'eva sumano hoti,||
na dummano upekkhako viharati sato sampajāno.|| ||
Kāyena poṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya n'eva sumano hoti na dummano,
upekkhako viharati sato sampajāno.|| ||
So kāya-parayantikaṁ vedanaṁ vediyamāno kāya-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||
Jīvi-pariyantikaṁ vedanaṁ vediyamāno jīvita-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.|| ||
Kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anahinanditāni sitībhavissantī ti pajānāti.|| ||
10. Evaṁ vutte Vappo Sakko Nigaṇṭha-sāvako Bhagavantaṁ etad avoca:|| ||
Seyyathā pi bhante puriso udayatthiko assa paṇiyaṁ poseyya,||
so udayañ c'eva na labheyya,||
uttarīṁ ca kilamathassa vighātassa bhāgī assa.|| ||
Evam eva kho ahaṁ bhante udayatthiko bāle Nigaṇṭhe payirupāsiṁ.|| ||
Svāhaṁ udayañ c'eva nādhigacchiṁ uttariñ ca kilamathassa vighātassa bhāgī ahosiṁ.|| ||
Esahaṁ bhante ajja-t-agge yo me bālesu Nigaṇṭhesu sampasādo,||
taṁ mahāvāte vā opunāmi,||
nadiyā vā sīgha-sotāya pavāhemi.|| ||
Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ [200] bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||