Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga
Sutta 197
Mallikā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Mallikā devī yen'Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnā kho Mallikā devī Bhagavantaṁ etad avoca:|| ||
[203] "Ko nu kho bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
daḷiddo ca hoti appassako appabhogo appesakkho ca?|| ||
Ko pana bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo mahesakkho ca?|| ||
Ko nu kho bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
diḷiddo ca hoti appassako appabhogo appesakkho ca?|| ||
Ko pana bhante hetu ko paccayo,||
yena-m-idh'ekacco mātu-gāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
aḍḍhā ca hoti maha-d-dhano mahā-bhogo mahesakkho cā" ti?|| ||
2. "Idha Mallike ekacco mātu-gāmo kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Sā na dātā samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāṁ gandhaṁ vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
issāmanikā kho pana hoti,||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
issati upadussati issaṁ bandhati.|| ||
Sā ce tato cutā itthattaṁ āgacchati||
sā yattha yattha paccājāyati,||
dubbaṇṇā ca hoti durūpā supāpikā dassanāya,||
daḷiddā ca hoti appassakā appabhogā appesakkhā ca.|| ||
3. Idha pana Mallike ekacco mātu-gāmo kodhanā hoti upāyāsabahulā appam pi vutto samānā abhisajjati kuppati vyāpajjati patitthīyati||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāṁ gandhaṁ vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
anissāmanikā kho pana hoti,||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
na issati na upadussati na issaṁ bandhati.|| ||
Sā ce tato cutā itthattaṁ āgacchati,||
sā yattha [204] yattha paccājāyati,||
dubbaṇṇā hoti durūpā supāpikā dassanāya||
aḍḍhā ca hoti maha-d-dhano mahā-bhogo mahesakkho ca.|| ||
4. Idha pana Mallike ekacco mātu-gāmo akkodhano hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati||
kopañ ca dosañ ca a-p-paccayañ ca na pātu-karoti.|| ||
Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāṁ gandhaṁ vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
issāmanikā kho pana hoti||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
issati upadussati issaṁ bandhati.|| ||
Sā ce tato cutā itthattaṁ āgacchati,||
sā yattha yattha paccājāyati,||
abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā||
daḷiddā ca hoti appassakā appabhogā appesakkhā ca.|| ||
5. Idha pana Mallike ekacco mātu-gāmo akkodhanā hoti anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati||
na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāṁ gandhaṁ vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
anissāmanikā kho pana hoti,||
paralābha-sakkāra-garukāramānanavandanapūjanāsu||
na issati na upadussati na issaṁ bandhati.|| ||
Sā ce tato cutā itthattaṁ āgacchati,||
sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā||
aḍḍhā ca hoti maha-d-dhanā mahā-bhogā mahesakkhā ca.|| ||
6. Ayaṁ kho Mallike hetu ayaṁ paccayo yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
daḷiddā ca hoti appassakā appabhogā appesakkhā ca.|| ||
Ayaṁ pana Mallike hetu ayaṁ paccayo yena-m-idh'ekacco mātu-gāmo dubbaṇṇo ca hoti durūpā supāpikā dassanāya,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo mahesakkho ca.|| ||
Ayaṁ kho Mallike hetu ayaṁ paccayo yena-m-idh'ekacco mātu-gāmo abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
diḷiddo ca hoti appassako appabhogo appesakkho ca.|| ||
Ayaṁ pana Mallike hetu ayaṁ paccayo yena-m-idh'ekacco mātu-gāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
aḍḍhā ca hoti maha-d-dhano mahā-bhogo mahesakkho cā" ti.|| ||
7. Evaṁ vutte Mallikā devī Bhagavantaṁ etad avoca:|| ||
"Yān nūn-ā-haṁ bhante aññaṁ jātiṁ kodhanā ahosiṁ upāyāsabahulā,||
appam pi vuttā samānā abhisajjiṁ kuppiṁ [205] vyāpajjiṁ patitthīyiṁ,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsiṁ,||
sā'haṁ bhante etarahi dubbaṇṇā durūpā supāpikā dassanīya.|| ||
Yān nūn-ā-haṁ bhante aññaṁ jātiṁ adāsiṁ samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāṁ gandhaṁ vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
sā'haṁ bhante etarahi aḍḍhā ca maha-d-dhanā mahā-bhogā.|| ||
Yān nūn-ā-haṁ bhante aññaṁ jātiṁ anissāmanikā ahosiṁ paralābha-sakkāra-garukāramānanavandanapūjanāsu,||
na issiṁ na upadussiṁ na issaṁ bandhiṁ,||
sāhaṁ bhante etarahi mahesakkhā.|| ||
Santi kho pana bhante,||
imasmiṁ rājakule khattiya-kaññā pi brāhmaṇa-kaññā pi gahapatikaññā pi,||
tāsāhaṁ issarādhipaccaṁ kāremi||
es'āhaṁ bhante ajja-t-agge akkodhanā bhavissāmi anupāyāsabahulā||
bahum pi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthīyissāmi||
na kopañ ca dosañ ca a-p-paccayañ ca pātu-karissāmi,||
dassāmi samaṇassa brāhmaṇassa annaṁ pānaṁ vatthaṁ yānaṁ mālāṁ gandhaṁ vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
anissāmanikā bhavissāmi paralābha-sakkāra-garukāramānanavandanapūjanāsu,||
na ississāmi na upadussissāmi,||
na issaṁ bandhissāmi.|| ||
Abhikkantaṁ bhante!|| ||
Abhikkantaṁ bhante!|| ||
Seyyathā pi bho bhante,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṁ bhante aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhu-saṅghaṁ ca.|| ||
Upāsikaṁ maṁ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||