Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 200

Pema Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[213]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Cattār'imāni bhikkhave jāyanti.||
Katamāni cattāri?|| ||

Pemā pemaṁ jāyati.|| ||

Pemā doso jāyati.|| ||

Dosā pemaṁ jāyati.|| ||

Dosā doso jāyati.|| ||

 

§

 

2. Kathañ ca bhikkhave pemā pemaṁ jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo.|| ||

Taṁ pare iṭṭhena kantena manāpena samud'ācaranti.|| ||

Tass'evaṁ hoti:||
yo kho myāyaṁ puggalo iṭṭho kanto manāpo hoti||
taṁ pare iṭṭhena kantena manāpena samūdācarantī ti||
so tesu pemaṁ janeti.|| ||

Evaṁ kho bhikkhave pemā pemaṁ jāyati.|| ||

3. Kathañ ca bhikkhave pemā doso jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo.|| ||

Taṁ pare aniṭṭhena akantena amanāpena samud'ācaranti.|| ||

Tass'evaṁ hoti: yo kho myāyaṁ puggalo iṭṭho kanto manāpo, taṁ pare aniṭṭhena akantena amanāpena samud'ācarantīti.|| ||

So tesu dosaṁ janeti.|| ||

Evaṁ kho bhikkhave pemā doso jāyati.|| ||

Kathañ ca bhikkhave dosā pemaṁ jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto amanāpo.|| ||

Taṁ pare aniṭṭhena akantena amanāpena samūdācaranti.|| ||

Tass'evaṁ hoti: yo kho myāyaṁ puggalo aniṭṭho akanto amanāpo, taṁ pare aniṭṭhena akantena amanāpena samud'ācarantīti||
so tesu pemaṁ janeti.|| ||

Evaṁ kho bhikkhave dosā pemaṁ jāyati.|| ||

5. Kathañ ca bhikkhave dosā doso jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto [214] amanāpo taṁ pare iṭṭhena kantena manāpena samūdācaranti.|| ||

Tass'evaṁ hoti: yo kho myāyaṁ puggalo aniṭṭho akanto amanāpo, taṁ pare iṭṭhena kantena manāpena samud'ācarantiti.|| ||

So tesu dosaṁ janeti.|| ||

Evaṁ kho bhikkhave dosā doso jāyati.|| ||

Imāni kho bhikkhave cattāri jāyanti.|| ||

 

§

 

6. Yasmiṁ bhikkhave samaye bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati,
yaṁ pi'ssa pemā pemaṁ jāyati,||
tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṁ jāyati,||
tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

7. Yasmiṁ bhikkhave samaye bhikkhu||
vitakka vicāranaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja pemaṁ viharati,
yaṁ pi'ssa pemā pemaṁ jāyati.|| ||

Tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṁ jāyati,||
tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

8. Yasmiṁ bhikkhave samaye bhikkhu||
pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ||
upasampajja pemaṁ viharati,
yaṁ pi'ssa pemā pemaṁ jāyati.|| ||

Tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṁ jāyati.|| ||

Tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yasmiṁ bhikkhave samaye bhikkhu
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha¼gamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
upasampajja pemaṁ viharati,
yaṁ pi'ssa pemā pemaṁ jāyati.|| ||

Tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṁ jāyati.||
tam pi'ssa tasmiṁ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṁ samaye na hoti.|| ||

Yasmiṁ bhikkhave samaye bhikkhu||
āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati,
yaṁ pi'ssa pemā pemaṁ jāyati,||
tam pi'ssa pahīnaṁ hoti.|| ||

Ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.|| ||

Yo pi'ssa pemā doso jāyati||
so pi'ssa pahīṇo hoti,||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Yam pi'ssa dosā pemaṁ jāyati,||
tam pi'ssa pahīnaṁ hoti,||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ anuppāda-dhammaṁ.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa pahīṇo hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Ayaṁ vuccati bhikkhave bhikkhu nevusseneti nappaṭisseneti na dhūpāyani na pajjalati na apajjhāyati.|| ||

9. Kathañ ca bhikkhave bhikkhu usseneti?|| ||

Idha, bhikkhave, bhikkhu rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ.|| ||

Vedanaṁ attato samanupassati,||
[215] vedanā-vantaṁ vā attāṇaṁ||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||

Saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||

Viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||

Evaṁ kho bhikkhave bhikkhu usseneti.|| ||

10. Kathañ ca bhikkhave bhikkhu na usseneti?|| ||

Idha, bhikkhave, bhikkhu na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ.|| ||

Na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ.|| ||

Na saññaṁ attato samanupassati,||
na saññā-vantaṁ vā attāṇaṁ,||
na attani vā saññaṁ,||
na saññāya vā attāṇaṁ.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkāravantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṁ.|| ||

Na viññāṇaṁ attato samanupassati,||
na viññāṇa-vantaṁ vā attāṇaṁ,||
na attani vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||

Evaṁ kho bhikkhave bhikkhu na usseneti.|| ||

11. Kathañ ca bhikkhave bhikkhu paṭisseneti?|| ||

Idha, bhikkhave, bhikkhu akkosantaṁ paccakkosati,||
rosantaṁ paṭirosati,||
bhaṇḍantaṁ paṭibhaṇḍati.|| ||

Evaṁ kho bhikkhave bhikkhu paṭisseneti.|| ||

12. Kathañ ca bhikkhave bhikkhu na paṭisseneti?|| ||

Idha, bhikkhave, bhikkhu akkosantaṁ na paccakkosati,||
rosantaṁ na paṭirosati,||
bhaṇḍantaṁ na paṭibhaṇḍati.|| ||

Evaṁ kho bhikkhave bhikkhu na paṭisseneti.|| ||

13. Kathañ ca bhikkhave bhikkhu dhūpāyati?|| ||

Asmī ti bhikkhave sati||
itth'asmī ti hoti,||
ev'asmī ti hoti,||
aññath'asmī ti hoti,||
as'asmī ti hoti,||
sat'asmī ti hoti,||
san ti hoti,||
itthaṁ san ti hoti,||
evaṁ san ti hoti,||
aññathā san ti hoti,||
api ha san ti hoti,||
api itthaṁ san ti hoti,||
api evaṁ san ti hoti,||
api aññathā san ti hoti,||
bhavissan ti hoti,||
itthaṁ bhavissan ti hoti,||
evaṁ bhavissan ti hoti,||
aññathā bhavissan ti hoti.|| ||

Evaṁ kho bhikkhave bhijhu dhūpāyati.|| ||

14. Kathañ ca bhikkhave bhikkhu na dhūpāyati?|| ||

Asmī ti bhikkhave asati||
itth'asmī ti na hoti,||
aññath'asmī ti na hoti,||
as'asmī ti na hoti,||
sat'asmī ti na hoti,||
san ti na hoti,||
itthaṁ san ti na hoti,||
evaṁ san ti na hoti,||
aññathā san ti na hoti,||
apiha san ti na hoti,||
api itthaṁ san ti na hoti,||
api evaṁ san ti na hoti,||
api aññathā [216] san ti na hoti,||
bhavissan ti na hoti,||
itthaṁ bhavissan ti na hoti,||
eva bhavissan ti na hoti,||
aññathā bhavissan ti na hoti.|| ||

Evaṁ kho bhikkhave bhikkhu na dhūpāyati.|| ||

15. Kathañ ca bhikkhave bhikkhu pajjalati?|| ||

Iminā asmī ti bhikkhave sati||
iminā itth'asmī ti hoti,||
iminā ev'asmī ti hoti||
iminā aññath'asmī ti hoti,||
iminā as'asmī ti hoti,||
iminā sat'asmī ti hoti,||
iminā san ti hoti,||
iminā itthaṁ san ti hoti,||
iminā evaṁ santi san ti hoti,||
iminā apiha san ti hoti,||
iminā aññathā san ti hoti,||
iminā apiha san ti hoti,||
iminā api itthaṁ san ti hoti,||
iminā api evaṁ san ti hoti,||
iminā api aññathā san ti hoti,||
iminā bhavissan ti hoti,||
iminā itthaṁ bhavissan ti hoti,||
iminā evaṁ bhavissan ti hoti,||
iminā aññathā bhavissan ti hoti.|| ||

Evaṁ kho bhikkhave bhikkhu pajjalati.|| ||

16. Kathañ ca bhikkhave bhikkhu na pajjalati?|| ||

Iminā asmī ti bhikkhave asati||
iminā itth'asmī ti na hoti,||
iminā ev'asmī ti na hoti,||
iminā aññath'asmī ti na hoti,||
iminā as'asmī ti na hoti,||
iminā sat'asmī ti na hoti,||
iminā san ti na hoti,||
iminā itthaṁ san ti na hoti,||
iminā evaṁ san ti na hoti,||
iminā aññathā san ti na hoti,||
iminā apiha san ti na hoti,||
iminā api itthaṁ san ti na hoti,||
iminā api evaṁ san ti na hoti,||
iminā api aññathā san ti na hoti,||
iminā bhavassan ti na hoti,||
iminā itthaṁ bhavissan ti na hoti,||
iminā evaṁ bhavissan ti na hoti,||
iminā aññathā bhavissan ti na hoti.|| ||

Evaṁ kho bhikkhave bhikkhu na pajjalati.|| ||

17. Kathañ ca bhikkhave bhikkhu pajjhāyati?|| ||

Idha, bhikkhave, bhikkhuno asmimāno pahīṇo na hoti,||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ uppāda-dhammo.|| ||

Evaṁ bhikkhave bhikkhu pajjhāyati.|| ||

Kathañ ca bhikkhave bhikkhu na pajjhāyati?|| ||

Idha, bhikkhave, bhikkhuno asmimāno pahīṇo hoti,||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Evaṁ kho bhikkhave bhikkhu na pajjhāyatī ti.|| ||

Mahā Vagga Pañcama

 


Contact:
E-mail
Copyright Statement