Aṅguttara Nikāya
4. Catukka Nipāta
XXI: Sappurisa Vagga
Sutta 201
Sappurisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
'Asappurisañ ca vo bhikkhave desissāmi||
a-sappurisena a-sappurisa-tarañ ca,||
sappurisañ ca||
sappurisena sappurisa-tarañ ca.|| ||
Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmī ti.'|| ||
'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Katamo ca bhikkhave a-sappuriso?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Ayaṁ vuccati bhikkhave a-sappuriso.|| ||
■
Katamo ca bhikkhave a-sappurisena a-sappurisataro?|| ||
Idha, bhikkhave, ekacco attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti.|| ||
Attanāna ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti.|| ||
Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti.|| ||
Attanā musā-vādī hoti,||
parañ ca musā-vāde samādapeti.|| ||
Attanā ca surā-mera-yamajja-pamā-daṭṭhāyī hoti,||
parañ ca surā-mera-yamajja-pamā-daṭṭhāne samādapeti.|| ||
Ayaṁ vuccati bhikkhave a-sappurisena a-sappurisataro:|| ||
■
Katamo ca bhikkhave sappuriso?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Ayaṁ vuccati bhikkhave sappuriso.|| ||
■
Katamo ca bhikkhave sappurisena sappurisataro?|| ||
Idha, bhikkhave, ekacco attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
Attanā ca adinn'ādānā paṭivirato hoti,||
parañca adinn'ādānā veramaṇiyā samādapeti.|| ||
Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
Attanā ca musā-vādā paṭivirato hoti,||
parañca musā-vādā veramaṇiyā samādapeti.|| ||
Attanā ca surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
parañca surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||
Ayaṁ vuccati bhikkhave sappurisena sappurisataro ti.