Aṅguttara Nikāya
Catukka Nipāta
XXI: Sappurisa Vagga
Sutta 205
Pañcama Sappurisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
'Asappurisañ ca vo bhikkhave desissāmi||
a-sappurisena a-sappurisa-tarañ ca,||
sappurisañ ca||
sappurisena sappurisa-tarañ ca.|| ||
Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmī ti.'|| ||
'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Katamo ca bhikkhave a-sappuriso?|| ||
Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti,||
micchā-saṅkappo hoti,||
micchā-vāco hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-satī hoti,||
micchā-samādhī hoti.|| ||
[221] Ayaṁ vuccati bhikkhave a-sappuriso.|| ||
■
Katamo ca bhikkhave a-sappurisena a-sappurisataro?|| ||
Idha, bhikkhave, ekacco attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti.|| ||
Attanā ca micchā-saṅkappo hoti. Parañca micachāsaṅkappe samādapeti.|| ||
Attanā ca micchā-vāco hoti,||
parañ ca micchā-vācāya samādapeti.|| ||
Attanā ca micchā-kammanto hoti,||
parañ ca micchā-kammante samādapeti.|| ||
Attanā ca micchā ājīvo hoti,||
parañ ca micchā ājīve samādapeti.|| ||
Attanā ca micchā-vāyāmo hoti,||
parañ ca micchā-vāyāme samādapeti.|| ||
Attanā ca micchā-sati hoti,||
parañ ca micchā-satiyā samādapeti.|| ||
Attanā ca micchā-samādhi hoti,||
parañ ca micchā-samādhimhi samādapeti.|| ||
Ayaṁ vuccati bhikkhave a-sappurisena a-sappurisataro.|| ||
■
Katamo ca bhikkhave sappuriso?|| ||
Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti,||
sammā-saṅkappo hoti,||
sammā-vāco hoti,||
sammā-kammanto hoti,||
sammā ājīvo hoti,||
sammā vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti.|| ||
Ayaṁ vuccati bhikkhave sappuriso.|| ||
■
Katamo bhikkhave sappurisena sappurisataro?|| ||
Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||
Attanā ca sammā-saṅkappo hoti. Parañca sammā saṅkappe samādapeti.|| ||
Attanā ca sammā-vāco hoti,||
parañ ca sammā-vācāya samādapeti.|| ||
Attanā ca sammā-kammanto hoti,||
parañ ca sammā-kammante samādapeti.|| ||
Attanā ca sammā ājīvo hoti,||
parañ ca sammā ājīve samādapeti.|| ||
Attanā ca sammā-vāyāmo hoti,||
parañ ca sammā-vāyāme samādapeti.|| ||
Attanā ca sammā-satī hoti,||
parañ ca sammā-satiyā samādapeti.|| ||
Attanā ca sammā-samādhī hoti,||
parañ ca sammā-samādhimhi samādapeti.|| ||
Ayaṁ vuccati bhikkhave sappurisena sappurisataro ti.|| ||