Aṅguttara Nikāya
Catukka Nipāta
XXI: Sappurisa Vagga
Sutta 206
Chaṭṭha Sappurisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
'Asappurisañ ca vo bhikkhave desissāmi||
a-sappurisena a-sappurisa-tarañ ca,||
sappurisañ ca||
sappurisena sappurisa-tarañ ca.|| ||
Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmī ti.'|| ||
'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Katamo ca bhikkhave a-sappuriso?|| ||
Idha bhikkhave ekacco||
micchā-diṭṭhiko hoti,||
micchā-saṅkappo hoti,||
micchā-vāco hoti,||
micchā-kammanto hoti,||
michā-ājivo hoti,||
micchā-vayāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇī hoti,||
micchā-vimutti hoti.|| ||
■
Katamo ca bhikkhave a-sappurisena a-sappurisataro?|| ||
Idha, bhikkhave, ekacco||
attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti.|| ||
Attanā ca micchā-saṅkappo hoti,||
parañ ca micchā-saṅkappe samādapeti.|| ||
Attanā ca micchā-vāco hoti,||
parañ ca micchā-vācāya samādapeti.|| ||
Attanā ca micchā ājīvo hoti,||
parañ ca micchā ājīve samādapeti.|| ||
Attanā ca micchā-sati hoti,||
parañ ca micchā-satiyā samādapeti.|| ||
Attanā ca micchā-samādhi hoti,||
parañc a micchā-samādhimhi samādapeti.|| ||
Attanā ca micchā-ñāṇī hoti,||
parañ ca micchā-ñāṇe samādapeti.|| ||
Attanā ca micchā-vimuttī hoti,||
parañ ca micchā-vimuttiyā samādapeti.|| ||
Ayaṁ vuccati bhikkhave a-sappurisena a-sappurisataro.|| ||
■
Katamo ca bhikkhave sappuriso?|| ||
Idha, bhikkhave, ekacco
sammā-diṭṭhiko hoti,||
sammā-saṅkappo hoti,||
sammā-vāco hoti,||
sammā-kammanto hoti,||
sammā ājīvo hoti,||
sammā vāyāmo hoti,||
sammā-satī hoti,||
sammā-samādhī hoti,||
sammā-ñāṇī hoti,||
sammā-vimuttī hoti.|| ||
Ayaṁ vuccati bhikkhave sappuriso.|| ||
■
Katamo ca bhikkhave sappurisena sappurisataro?|| ||
Idha, bhikkhave, ekacco||
attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||
Attanā ca sammā-saṅkappo hoti,||
parañ ca sammā saṅkappe samādapeti.|| ||
Attanā ca sammā-vāco hoti,||
parañ ca sammā-vācāya samādapeti.|| ||
Attanā ca sammā kammanto hoti,||
parañ ca sammā-kammante samādapeti.|| ||
Attanā ca sammā ājīvo hoti,||
parañ ca sammā ājīve samādapeti.|| ||
Attanā ca sammā-satī hoti,||
parañ ca sammā-satiyā samādapeti.|| ||
Attanā ca sammā-samādhī hoti,||
parañ ca sammā-samādhimhi samādapeti.|| ||
Attanā ca sammā-ñāṇī hoti,||
parañ ca sammā-ñāṇe samādapeti.|| ||
Attanā ca sammā-vimuttī hoti,||
parañ ca sammā-vimuttiyā samādapeti.|| ||
Ayaṁ vuccati bhikkhave sappurisena sappurisataro ti.|| ||