Aṅguttara Nikāya
Catukka Nipāta
XXII: Parisa Sobhana Vagga
Sutta 214
Tatiya Niraya - Sagganikkhitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Pāṇ-ā-tipātī hoti,
adinn'ādāyī hoti,
kāmesu micchā-cārī hoti,
musā-vādī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,
adinn'ādānā paṭivirato hoti,
kāmesu micchā-cārā paṭivirato hoti,
musā-vādā paṭivirato hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||