Aṅguttara Nikāya
Catukka Nipāta
XXII: Parisa Sobhana Vagga
Sutta 217
Chaṭṭhama Niraya - Sagga-Nikkhitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Adiṭṭhe diṭṭha-vādī hoti,||
asute suta-vādī hoti,||
amute muta-vādī hoti,||
aviññāte viññāta-vādī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Adiṭṭhe adiṭṭha-vādī hoti,||
asute asuta-vādī hoti,||
amute amuta-vādī hoti,||
aviññāte aviññāta-vādī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||