Aṅguttara Nikāya
Catukka Nipāta
XXIII: Sucarita Vagga
Sutta 223
Dutiya Bāla-Paṇḍita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
akataññutā akata-veditā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
§
Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñca puññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Kāya-sucaritena,||
vacī-sucaratena,||
mano-sucaritena,||
kataññutā kata-veditā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||