Aṅguttara Nikāya
Catukka Nipāta
XXIII: Sucarita Vagga
Sutta 225
Catuttha Bāla-Paṇḍita Suttaṁ: Paṭhama Magga Suttaṁ; Dutiya Magga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Micchā-diṭṭhiko hoti,
micchā-saṅkappo hoti,
micchā-vāco hoti,
micchā-kammanto hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
§
Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñca puññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Sammā-diṭṭhiko hoti,
sammā-saṅkappo hoti,
sammā-vāco hoti,
sammā-kāmmanto hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||
"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-satī hoti,||
micchā-samādhī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
§
Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñca puññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||