Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIII: Sucarita Vagga

Sutta 225

Catuttha Bāla-Paṇḍita Suttaṁ: Paṭhama Magga Suttaṁ; Dutiya Magga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[229]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Micchā-diṭṭhiko hoti,
micchā-saṅkappo hoti,
micchā-vāco hoti,
micchā-kammanto hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñca puññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Sammā-diṭṭhiko hoti,
sammā-saṅkappo hoti,
sammā-vāco hoti,
sammā-kāmmanto hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||

 


 

"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-satī hoti,||
micchā-samādhī hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñca puññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhī hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||

 


Contact:
E-mail
Copyright Statement