Aṅguttara Nikāya
Catukka Nipāta
XXIII: Sucarita Vagga
Sutta 226
Chaṭṭha Bāla-Paṇḍita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Adiṭṭhe diṭṭha-vādī hoti,||
asute suta-vādī hoti,||
amute muta-vādī hoti,||
aviññāte viññāta-vādī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
§
Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Adiṭṭhe adiṭṭha-vādī hoti,||
asute asuta-vādī hoti,||
amūte amūta-vādī hoti,||
aviññāte aviññāta-vādī hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||