Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga
Sutta 231
Paṭhama Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||
Katamāni cattāri?|| ||
Atthi bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
Atthi bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||
Atthi bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānī" ti.|| ||