Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga
Sutta 232
Dutiya Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||
Katamāni cattāri?|| ||
Atthi bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
Atthi bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||
Atthi bhik- [231] khave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
§
2. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ?|| ||
Idha, bhikkhave, ekacco||
savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ lokaṁ uppajjati.|| ||
Tam enaṁ savyāpajjhaṁ lokaṁ upapannaṁ||
samānaṁ savyāpajjhā phassā phusanti.|| ||
So savyāpajjhehi phassehi phuṭṭho||
samāno savyāpajjhaṁ vedanaṁ vediyati ekanta-dukkhaṁ||
seyyathā pi sattā Nerayikā.|| ||
Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
■
3. Katamañ ca bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ?|| ||
Idha, bhikkhave, ekacco||
avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti,||
avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti,||
avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkaritvā||
avyāpajjhaṁ lokaṁ uppajjati.|| ||
Tam enaṁ avyāpajjhaṁ lokaṁ upapannaṁ||
phassā phusanti so akhyāpajjhahi||
samānaṁ avyāpajjhā phassā phusanti.|| ||
So avyāpajjhehi phassehi phuṭṭho||
samāno avyāpajjhaṁ vedanaṁ vediyati ekanta-sukhaṁ||
seyyathā pi devā Subhakiṇṇā.|| ||
Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.
■
4. Katamañ ca bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ?|| ||
Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.|| ||
Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ upapannaṁ||
samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||
So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇa-sukha-dukkhaṁ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||
Idaṁ vuccati bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
■
5. Katamañ ca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati?|| ||
Tatra, bhikkhave,||
yam idaṁ kammaṁ kaṇhaṁ kaṇha-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ sukkaṁ sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ tassa pahāṇāya yā cetanā.|| ||
Idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānī" ti.|| ||