Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 232

Dutiya Kamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[230]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||

Atthi bhik- [231] khave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||

 

§

 

2. Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||

So savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjhaṁ lokaṁ uppajjati.|| ||

Tam enaṁ savyāpajjhaṁ lokaṁ upapannaṁ||
samānaṁ savyāpajjhā phassā phusanti.|| ||

So savyāpajjhehi phassehi phuṭṭho||
samāno savyāpajjhaṁ vedanaṁ vediyati ekanta-dukkhaṁ||
seyyathā pi sattā Nerayikā.|| ||

Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||

3. Katamañ ca bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti,||
avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti,||
avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||

So avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkaritvā||
avyāpajjhaṁ lokaṁ uppajjati.|| ||

Tam enaṁ avyāpajjhaṁ lokaṁ upapannaṁ||
phassā phusanti so akhyāpajjhahi||
samānaṁ avyāpajjhā phassā phusanti.|| ||

So avyāpajjhehi phassehi phuṭṭho||
samāno avyāpajjhaṁ vedanaṁ vediyati ekanta-sukhaṁ||
seyyathā pi devā Subhakiṇṇā.|| ||

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.

4. Katamañ ca bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.|| ||

Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ upapannaṁ||
samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇa-sukha-dukkhaṁ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṁ vuccati bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||

5. Katamañ ca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati?|| ||

Tatra, bhikkhave,||
yam idaṁ kammaṁ kaṇhaṁ kaṇha-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ sukkaṁ sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ tassa pahāṇāya yā cetanā.|| ||

Idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement