Aṅguttara Nikāya
					Catukka Nipāta
					XXIV: Kamma Vagga
					Sutta 233
Tatiya Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Sīkhā Moggallāno brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sikhā Moggallāno brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Purimāni bho Gotama divasāni purimatarāni Soṇa-Kāyano māṇavo yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ etad avoca:|| ||
'Samaṇo Gotamo sabba-kammānaṁ akiriyaṁ paññāpeti||
					sabba-kammānaṁ kho pana akiriyaṁ paññā-pento ucchedaṁ āha lokassa||
					kamma-sacc'āyaṁ bho loko,||
					kamma-samārambhaṭṭhāyī' ti.|| ||
"Dassanam pi kho ahaṁ brāhmaṇa Soṇa-Kāyanassa māṇavassa nābhijānāmi,||
					kuto pan'eva-rūpo kathā-sallāpo?|| ||
§
2. Cattār'imāni brāhmaṇa kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||
Katamāni cattāri?|| ||
Atthi brāhmaṇa kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
Atthi brāhmaṇa kammaṁ sukkaṁ sukka-vipākaṁ.|| ||
Atthi brāhmaṇa kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
[233] Atthi brāhmaṇa kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
§
3. Katamañ ca brāhmaṇa kammaṁ kaṇhaṁ kaṇha-vipākaṁ?|| ||
Idha, brāhmaṇa, ekacco||
					savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti,||
					savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti,||
					savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So savyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
					savyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
					savyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāritvā||
					savyāpajjhaṁ lokaṁ uppajjati.|| ||
Tam enaṁ savyāpajjhaṁ lokaṁ upapannaṁ||
					samānaṁ savyāpajjhā phassā phusanti.|| ||
So savyāpajjhehi phassehi phuṭṭho||
					samāno savyāpajjhaṁ vedanaṁ vediyati ekanta-dukkhaṁ||
					seyyathā pi sattā Nerayikā.|| ||
Idaṁ vuccati brāhmaṇa kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
■
4. Katamañ ca brāhmaṇa kammaṁ sukkaṁ sukka-vipākaṁ?|| ||
Idha, brāhmaṇa, ekacco||
					avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāroti,||
					avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāroti,||
					avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So avyāpajjhaṁ kāya-saṅkhāraṁ abhisaṅkhāritvā||
					avyāpajjhaṁ vacī-saṅkhāraṁ abhisaṅkhāritvā||
					avyāpajjhaṁ mano-saṅkhāraṁ abhisaṅkaritvā||
					avyāpajjhaṁ lokaṁ uppajjati.|| ||
Tam enaṁ avyāpajjhaṁ lokaṁ upapannaṁ||
					phassā phusanti so akhyāpajjhahi||
					samānaṁ avyāpajjhā phassā phusanti.|| ||
So avyāpajjhehi phassehi phuṭṭho||
					samāno avyāpajjhaṁ vedanaṁ vediyati ekanta-sukhaṁ||
					seyyathā pi devā Subhakiṇṇā.|| ||
Idaṁ vuccati brāhmaṇa kammaṁ sukkaṁ sukka-vipākaṁ.|| ||
■
5. Katamañ ca brāhmaṇa kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ?|| ||
Idha, brāhmaṇa, ekacco||
					savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāroti,||
					savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāroti,||
					savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāroti.|| ||
So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāritvā||
					savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāritvā||
					savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāritvā||
					savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.|| ||
Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ upapannaṁ||
					samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||
So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
					samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇa-sukha-dukkhaṁ||
					seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||
Idaṁ vuccati brāhmaṇa kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
■
6. Katamañ ca brāhmaṇa kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati?|| ||
Tatra, brāhmaṇa,||
					yam idaṁ kammaṁ kaṇhaṁ kaṇha-vipākaṁ tassa pahāṇāya yā cetanā,||
					yam p'idaṁ kammaṁ sukkaṁ sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
					yam p'idaṁ kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
					idaṁ vuccati brāhmaṇa kammaṁ akaṇhaṁ asukkaṁ akaṇha asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
Imāni kho brāhmaṇa cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānī" ti.|| ||