Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 233

Tatiya Kamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[232]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Sīkhā Moggallāno brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sikhā Moggallāno brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Purimāni bho Gotama divasāni purimatarāni Soṇa-Kāyano māṇavo yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ etad avoca:|| ||

'Samaṇo Gotamo sabba-kammānaṃ akiriyaṃ paññāpeti||
sabba-kammānaṃ kho pana akiriyaṃ paññā-pento ucchedaṃ āha lokassa||
kamma-sacc'āyaṃ bho loko,||
kamma-samārambhaṭṭhāyī' ti.|| ||

"Dassanam pi kho ahaṃ brāhmaṇa Soṇa-Kāyanassa māṇavassa nābhijānāmi,||
kuto pan'eva-rūpo kathā-sallāpo?|| ||

 

§

 

2. Cattār'imāni brāhmaṇa kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi brāhmaṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Atthi brāhmaṇa kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Atthi brāhmaṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

[233] Atthi brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

 

§

 

3. Katamañ ca brāhmaṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ?|| ||

Idha, brāhmaṇa, ekacco||
savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjhaṃ lokaṃ upapannaṃ||
samānaṃ savyāpajjhā phassā phusanti.|| ||

So savyāpajjhehi phassehi phuṭṭho||
samāno savyāpajjhaṃ vedanaṃ vediyati ekanta-dukkhaṃ||
seyyathā pi sattā Nerayikā.|| ||

Idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

4. Katamañ ca brāhmaṇa kammaṃ sukkaṃ sukka-vipākaṃ?|| ||

Idha, brāhmaṇa, ekacco||
avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti,||
avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti,||
avyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ mano-saṅkhāraṃ abhisaṃkaritvā||
avyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ avyāpajjhaṃ lokaṃ upapannaṃ||
phassā phusanti so akhyāpajjhahi||
samānaṃ avyāpajjhā phassā phusanti.|| ||

So avyāpajjhehi phassehi phuṭṭho||
samāno avyāpajjhaṃ vedanaṃ vediyati ekanta-sukhaṃ||
seyyathā pi devā Subhakiṇṇā.|| ||

Idaṃ vuccati brāhmaṇa kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

5. Katamañ ca brāhmaṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ?|| ||

Idha, brāhmaṇa, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham pi lokaṃ upapannaṃ||
samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṃ vediyati vokiṇṇa-sukha-dukkhaṃ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṃ vuccati brāhmaṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

6. Katamañ ca brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati?|| ||

Tatra, brāhmaṇa,||
yam idaṃ kammaṃ kaṇhaṃ kaṇha-vipākaṃ tassa pahāṇāya yā cetanā,||
yam p'idaṃ kammaṃ sukkaṃ sukka-vipākaṃ tassa pahāṇāya yā cetanā,||
yam p'idaṃ kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ tassa pahāṇāya yā cetanā,||
idaṃ vuccati brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Imāni kho brāhmaṇa cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement