Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 234

Catuttha- Pañcama Kamma Suttaṁ
aka
Sikkhapada Suttaṁ (1 and 2)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[233]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

[234] Atthi bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||

 

§

 

Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

[235] Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||

Katamañ ca bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||

Katamañ ca bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.|| ||

Tam enaṁ savyāpajjham pi avyāpajjham [231] pi lokaṁ upapannaṁ||
samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇa-sukha-dukkhaṁ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṁ vuccati bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||

5. Katamañ ca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati?|| ||

Tatra, bhikkhave,||
yam idaṁ kammaṁ kaṇhaṁ kaṇha-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ sukkaṁ sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


 

"Cattār'imāni bhikkhave kammāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||

Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||

 

§

 

Katamañ ca bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ?|| ||

Idha, bhikkhave, eka-c-cena||
mātā-jīvitā voropitā hoti,||
pitā-jīvitā voropito hoti,||
arahaṁ-jīvitā voropito hoti,||
Tathāgatassa paduṭṭhena cittena lohitaṁ uppāditā hoti,||
saṅgho pi bhinno hoti.|| ||

Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇha-vipākaṁ.

Katamañ ca bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ?|| ||

[236] idha bhikkhave ekacco||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukka-vipākaṁ.|| ||

Katamañ ca bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṁ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṁ uppajjati.|| ||

Tam enaṁ savyāpajjham pi avyāpajjham pi lokaṁ upapannaṁ||
samānaṁ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṁ vediyati vokiṇṇa-sukha-dukkhaṁ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṁ vuccati bhikkhave kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||

5. Katamañ ca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati?|| ||

Tatra, bhikkhave,||
yam idaṁ kammaṁ kaṇhaṁ kaṇha-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ sukkaṁ sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
yam p'idaṁ kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ tassa pahāṇāya yā cetanā,||
idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha asukka-vipākaṁ kammaṁ kamma-k-khayāya saṁvaṭṭati.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement