Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga
Sutta 237
Sāvajja - Anavajja Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena,||
sāvajjāya diṭṭhiyā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Anavajjena kāya-kammena,||
anavajjena vacī-kammena,||
anavajjena mano-kammena,||
anavajjāya diṭṭhiyā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||