Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga
Sutta 238
Savyāpajjha - Avyāpajjha Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Savyāpajjhena kāya-kammena,||
savyāpajjhena vacī-kammena,||
savyāpajjhena mano-kammena,||
savyāpajjhāya diṭṭhiyā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Avyāpajjhena kāya-kammena,||
avyāpajjhena vacī-kammena,||
avyāpajjhena mano-kammena,||
avyāpajjhāya diṭṭhiyā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||