Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga
Sutta 239
Samaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"'Idh'eva samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo.|| ||
Suññā parappavādā samaṇehi aññe' ti.|| ||
Evam etaṁ bhikkhave sammā sīha-nādaṁ nadatha.|| ||
§
Katamo ca bhikkhave samaṇo?|| ||
Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||
Ayaṁ bhikkhave samaṇo.|| ||
■
Katamo ca bhikkhave dutiyo samaṇo?|| ||
Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmi hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||
Ayaṁ bhikkhave dutiyo samaṇo.|| ||
■
Katamo ca bhikkhave tatiyo samaṇo?|| ||
Idha, bhikkhave, bhikkhu pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṁ bhikkhave tatiyo samaṇo.|| ||
■
Katamo ca bhikkhave catuttho samaṇo?|| ||
Idha, bhikkhave, āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ bhikkhave catuttho samaṇo.|| ||
§
'Idh'eva samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo.|| ||
Suññā parappavādā samaṇehi aññe' ti.|| ||
Evam etaṁ bhikkhave sammā sīha-nādaṁ nadathā" ti.|| ||