Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 239

Samaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"'Idh'eva samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo.|| ||

Suññā parappavādā samaṇehi aññe' ti.|| ||

Evam etaṁ bhikkhave sammā sīha-nādaṁ nadatha.|| ||

 

§

 

Katamo ca bhikkhave samaṇo?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

Ayaṁ bhikkhave samaṇo.|| ||

Katamo ca bhikkhave dutiyo samaṇo?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmi hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||

Ayaṁ bhikkhave dutiyo samaṇo.|| ||

Katamo ca bhikkhave tatiyo samaṇo?|| ||

Idha, bhikkhave, bhikkhu pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṁ bhikkhave tatiyo samaṇo.|| ||

Katamo ca bhikkhave catuttho samaṇo?|| ||

Idha, bhikkhave, āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ bhikkhave catuttho samaṇo.|| ||

 

§

 

'Idh'eva samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo.|| ||

Suññā parappavādā samaṇehi aññe' ti.|| ||

Evam etaṁ bhikkhave sammā sīha-nādaṁ nadathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement