Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga
Sutta 241
Saṅgha-Bhedaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||
"Api nu taṁ Ānanda adhikaraṇaṁ vupasantan" ti?|| ||
"Kuto taṁ bhante adhikaraṇaṁ vupasamissa ti?|| ||
Āyasmato bhante Anuruddhassa Bāhiyo nāma saddhi-vihārī kevala-kappaṁ Saṅgha-bhedāya ṭhito.|| ||
Tatthāyasmā Anuruddho na ekavācikam pi bhaṇitabbaṁ maññatī" ti.|| ||
"Kadā pan'Ānanda Anuruddho Saṅgha-majjhe adhikaraṇesu voyuñjati?|| ||
Na nu Ānanda yāni kānici adhikaraṇāni uppajjanti sabbāni tāni tumhe c'eva vūpasametha Sāriputta-Moggallānā ca.|| ||
§
Cattāro'me Ānanda attha-vase sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||
Katame cattāro?|| ||
Idh'Ānanda pāpa-bhikkhu du-s-sīlo hoti pāpa-dhammo asuci saṅkassara-samā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño [240] antopūti avassuto kasambu-jāto.|| ||
Tass'evaṁ hoti:|| ||
'Sace kho maṁ bhikkhū jānissanti||
"Dususīlo pāpa-dhammo asuci saṅkassara-samā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño antopūti avassuto kasambu-jāto" ti,||
samaggā maṁ santā nāsissanti,||
vaggā pana maṁ na nāsissantī' ti.|| ||
Idaṁ Ānanda paṭhamaṁ attha-vasaṁ sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||
■
Puna ca paraṁ Ānanda pāpa-bhikkhu micchā-diṭṭhiko hoti antagāhi-kāya diṭṭhiyā samannāgato.|| ||
Tass'evaṁ hoti:|| ||
'Sace kho maṁ bhikkhū jānissanti||
"micchā-diṭṭhiko antaggāhi-kāya diṭṭhiyā samannāgato" ti,||
samaggā maṁ santā nāsissanti,||
vaggā pana maṁ na nāsissantī' ti.|| ||
Idaṁ Ānanda dutiyaṁ attha-vasaṁ sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||
■
Puna ca paraṁ Ānanda pāpa-bhikkhu micchā ājīvo hoti,||
micchā ājīvena jīvitaṁ kappeti.|| ||
Tass'evaṁ hoti:|| ||
'Sace kho maṁ bhikkhū jānissanti:||
"micchā ājīvo,||
micchā ājīvena jīvikaṁ kappetī" ti,||
samaggā pana maṁ nāsissanti,||
vaggā pana maṁ na nāsissanti' ti.|| ||
Idaṁ Ānanda tatiyaṁ attha-vasaṁ sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||
■
Puna ca paraṁ Ānanda, pāpa-bhikkhu labha-kāmo hoti sakkāra-kāmo anavaññatti-kāmo.|| ||
Tassa evaṁ hoti:|| ||
'Sace kho maṁ bhikkhu janissanti:||
"Labhakāmo sakkāra-kāmo anavaññatti-kāmo" ti,||
samagga maṁ santa na sakkarissanti||
na garu-karissanti na mānessanti na pujessanti,||
vaggā pana maṁ sakkarissanti garu-karissanti mānessanti pujessanti' ti.|| ||
Idaṁ, Ānanda, catutthaṁ attha-vasa sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||
Ime kho Ānanda cattāro attha-vase sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandatī" ti.|| ||