Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga
Sutta 243
Sikkhā-Nisaṁsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sikkhā-nisaṁsam idaṁ bhikkhave Brahma-cariyaṁ vussati,||
paññuttaraṁ,||
vimutti-sāraṁ,||
satādhipateyyaṁ.|| ||
§
Kathañ ca bhikkhave sikkhā-nisaṁsaṁ hoti?|| ||
Idha, bhikkhave, mayā sāvakānaṁ ābhisamā-cārikā sikkhā paññattā appa-sannānaṁ pasādāya,||
pasannānaṁ bhiyyo-bhāvāya||
yathā yathā bhikkhave mayā sāvakānaṁ ābhisamā-cārikā sikkhā paññattā appa-sannānaṁ pasādāya,||
pasannānaṁ bhiyyo-bhāvāya,||
tathā tathā so tassā sikkhāya akhaṇḍa-kārī hoti||
acchidda-kārī asabala-kārī akammāsakārī samādāya sikkhati sikkhā-padesu.|| ||
Puna ca paraṁ bhikkhave mayā sāvakānaṁ ādibrahma-cariyikā sikkhā paññattā sabbaso sammā-dukkha-k-khayāya||
yathā yathā bhikkhave mayā sāvakānaṁ ādibrahma-cariyikā sikkhā paññattā sabbaso sammā dukkha-k-khayāya||
tathā tathā so tassā sikkhāya akhṇḍakārī hoti||
acchidda-kārī asabala-kārī akammāsakārī samādāya sikkhati sikkhā-padesu.|| ||
Evaṁ kho bhikkhave sikkhā-nisaṁsaṁ hoti.|| ||
■
Kathañ ca bhikkhave paññuttaraṁ hoti?|| ||
Idha, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
yathā yathā bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
tathā tathā'ssa te dhammā paññāya samavekkhitā honti.|| ||
Evaṁ kho bhikkhave paññuttaraṁ hoti.|| ||
■
[244] Kathañ ca bhikkhave vimutti-sāraṁ hoti?|| ||
Idha, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
yathā yathā bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
tathā tathāssa te dhammā vimuttiyā phassitā honti.|| ||
Evaṁ kho bhikkhave vimutti-sāraṁ hoti.|| ||
■
Kathañ ca bhikkhave satādhipateyyaṁ hoti?|| ||
Iti aparipūraṁ vā ābhismācārikaṁ sikkhaṁ paripūressāmi,||
paripūraṁ vā ābhisamā-cārikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmī ti,||
ajjhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||
Iti aparipūraṁ vā ādibrahmanacariyikaṁ sikkhaṁ paripūressāmi,||
paripūraṁ vā ādibrahma-cariyikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmī ti,||
ajjhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||
Iti asamavekkhitaṁ vā dhammaṁ paññāya samavekkhissāmi,||
samavekkhitaṁ vā dhammaṁ tattha tattha paññāya anuggahesmāmī ti,||
ajjhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||
Iti aphassitaṁ vā dhammaṁ vimuttiyā phassissāmiṁ,||
phassitaṁ vā dhammaṁ tattha tattha paññāya anuggahessāmī ti,||
ajjajhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||
Evaṁ kho bhikkhave satādhipateyyaṁ hoti.|| ||
Sikkhā-nisaṁsamidaṁ bhikkhave Brahma-cariyaṁ vussati,||
paññuttaraṁ,||
vimutti-sāraṁ,||
satādhipateyyanti.|| ||
Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttan" ti.|| ||