Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 243

Sikkhā-Nisaṁsa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sikkhā-nisaṁsam idaṁ bhikkhave Brahma-cariyaṁ vussati,||
paññuttaraṁ,||
vimutti-sāraṁ,||
satādhipateyyaṁ.|| ||

 

§

 

Kathañ ca bhikkhave sikkhā-nisaṁsaṁ hoti?|| ||

Idha, bhikkhave, mayā sāvakānaṁ ābhisamā-cārikā sikkhā paññattā appa-sannānaṁ pasādāya,||
pasannānaṁ bhiyyo-bhāvāya||
yathā yathā bhikkhave mayā sāvakānaṁ ābhisamā-cārikā sikkhā paññattā appa-sannānaṁ pasādāya,||
pasannānaṁ bhiyyo-bhāvāya,||
tathā tathā so tassā sikkhāya akhaṇḍa-kārī hoti||
acchidda-kārī asabala-kārī akammāsakārī samādāya sikkhati sikkhā-padesu.|| ||

Puna ca paraṁ bhikkhave mayā sāvakānaṁ ādibrahma-cariyikā sikkhā paññattā sabbaso sammā-dukkha-k-khayāya||
yathā yathā bhikkhave mayā sāvakānaṁ ādibrahma-cariyikā sikkhā paññattā sabbaso sammā dukkha-k-khayāya||
tathā tathā so tassā sikkhāya akhṇḍakārī hoti||
acchidda-kārī asabala-kārī akammāsakārī samādāya sikkhati sikkhā-padesu.|| ||

Evaṁ kho bhikkhave sikkhā-nisaṁsaṁ hoti.|| ||

Kathañ ca bhikkhave paññuttaraṁ hoti?|| ||

Idha, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
yathā yathā bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
tathā tathā'ssa te dhammā paññāya samavekkhitā honti.|| ||

Evaṁ kho bhikkhave paññuttaraṁ hoti.|| ||

[244] Kathañ ca bhikkhave vimutti-sāraṁ hoti?|| ||

Idha, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
yathā yathā bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā-dukkha-k-khayāya,||
tathā tathāssa te dhammā vimuttiyā phassitā honti.|| ||

Evaṁ kho bhikkhave vimutti-sāraṁ hoti.|| ||

Kathañ ca bhikkhave satādhipateyyaṁ hoti?|| ||

Iti aparipūraṁ vā ābhismācārikaṁ sikkhaṁ paripūressāmi,||
paripūraṁ vā ābhisamā-cārikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmī ti,||
ajjhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||

Iti aparipūraṁ vā ādibrahmanacariyikaṁ sikkhaṁ paripūressāmi,||
paripūraṁ vā ādibrahma-cariyikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmī ti,||
ajjhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||

Iti asamavekkhitaṁ vā dhammaṁ paññāya samavekkhissāmi,||
samavekkhitaṁ vā dhammaṁ tattha tattha paññāya anuggahesmāmī ti,||
ajjhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||

Iti aphassitaṁ vā dhammaṁ vimuttiyā phassissāmiṁ,||
phassitaṁ vā dhammaṁ tattha tattha paññāya anuggahessāmī ti,||
ajjajhattaṁ yeva sati sūpaṭṭhitā hoti.|| ||

Evaṁ kho bhikkhave satādhipateyyaṁ hoti.|| ||

Sikkhā-nisaṁsamidaṁ bhikkhave Brahma-cariyaṁ vussati,||
paññuttaraṁ,||
vimutti-sāraṁ,||
satādhipateyyanti.|| ||

Iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement