Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 244

Seyyā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Catasso imā bhikkhave seyyā.|| ||

Katamā catasso?|| ||

Peta-seyyā,||
kāma-bhogī-seyyā,||
sīha-seyyā,||
Tathāgata-seyyā.|| ||

Katamā ca bhikkhave peta-seyyā?

Yebhuyyena bhikkhave petā uttānā senti.|| ||

Ayaṁ vuccati bhikkhave peta-seyyā.|| ||

Katamā ca bhikkhave kāma-bhogī-seyyā?|| ||

Yebhuyyena bhikkhave kāma-bhogi vāmena passena senti.|| ||

Ayaṁ vuccati bhikkhave kāma-bhogī-seyyā.|| ||

Katamā ca bhikkhave sīha-seyyā?|| ||

[245] Sīho bhikkhave miga-rājā dakkhiṇena passena seyyaṁ kappeti pāde pādaṁ accādhāya, antarā satthīnaṁ naṅguṭṭhaṁ anukkhipitvā.|| ||

So paṭibujjhitvā purimaṁ kāyaṁ abbhunnāmetvā pacchimaṁ kāyaṁ anuviloketi.|| ||

Sace bhikkhave sīho miga-rājā kiñci passati kāyassa vikkhittaṁ vā visaṭaṁ vā, tena bhikkhave sīho miga-rājā anatta-mano hoti.|| ||

Sace pana bhikkhave sīho miga-rājā na kiñci passati kāyāssa vikkhittaṁ vā visaṭaṁ vā, tena bhikkhave sīho miga-rājā atta-mano hoti.|| ||

Ayaṁ vuccati bhikkhave sīha-seyyā.|| ||

Katamā ca bhikkhave Tathāgata-seyyā?|| ||

Idha, bhikkhave, Tathāgato vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Idha, bhikkhave, Tathāgato vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pītisukhaṁ||
dutiyaṁ jhānaṁ upasampajja viharati.|| ||

Idha, bhikkhave, Tathāgato pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Idha, bhikkhave, Tathāgato sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave Tathāgata-seyyā.|| ||

Imā kho bhikkhave catasso seyyā ti.|| ||

 


Contact:
E-mail
Copyright Statement