Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga
Sutta 244
Seyyā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catasso imā bhikkhave seyyā.|| ||
Katamā catasso?|| ||
Peta-seyyā,||
kāma-bhogī-seyyā,||
sīha-seyyā,||
Tathāgata-seyyā.|| ||
■
Katamā ca bhikkhave peta-seyyā?
Yebhuyyena bhikkhave petā uttānā senti.|| ||
Ayaṁ vuccati bhikkhave peta-seyyā.|| ||
■
Katamā ca bhikkhave kāma-bhogī-seyyā?|| ||
Yebhuyyena bhikkhave kāma-bhogi vāmena passena senti.|| ||
Ayaṁ vuccati bhikkhave kāma-bhogī-seyyā.|| ||
■
Katamā ca bhikkhave sīha-seyyā?|| ||
[245] Sīho bhikkhave miga-rājā dakkhiṇena passena seyyaṁ kappeti pāde pādaṁ accādhāya, antarā satthīnaṁ naṅguṭṭhaṁ anukkhipitvā.|| ||
So paṭibujjhitvā purimaṁ kāyaṁ abbhunnāmetvā pacchimaṁ kāyaṁ anuviloketi.|| ||
Sace bhikkhave sīho miga-rājā kiñci passati kāyassa vikkhittaṁ vā visaṭaṁ vā, tena bhikkhave sīho miga-rājā anatta-mano hoti.|| ||
Sace pana bhikkhave sīho miga-rājā na kiñci passati kāyāssa vikkhittaṁ vā visaṭaṁ vā, tena bhikkhave sīho miga-rājā atta-mano hoti.|| ||
Ayaṁ vuccati bhikkhave sīha-seyyā.|| ||
■
Katamā ca bhikkhave Tathāgata-seyyā?|| ||
Idha, bhikkhave, Tathāgato vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Idha, bhikkhave, Tathāgato vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pītisukhaṁ||
dutiyaṁ jhānaṁ upasampajja viharati.|| ||
Idha, bhikkhave, Tathāgato pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||
Idha, bhikkhave, Tathāgato sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave Tathāgata-seyyā.|| ||
Imā kho bhikkhave catasso seyyā ti.|| ||