Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga
Sutta 252
Pariyesanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catasso imā bhikkhave anariya-pariyesanā.|| ||
Katamā catasso?|| ||
Idha, bhikkhave, ekacco attanā jarā-dhammo samāno jarā-dhammaṁ yeva pariyesati.|| ||
Attanā vyādhi-dhammo samāno vyādhi-dhammaṁ yeva pariyesati.|| ||
Attanā maraṇa-dhammo samāno maraṇa-dhammaṁ yeva pariyesati.|| ||
Attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṁ yeva pariyesati.|| ||
Imā kho bhikkhave catasso anariya-pariyesanā.|| ||
§
2. Catasso imā bhikkhave ariya-pariyesanā.|| ||
Katamā catasso?|| ||
Idha, bhikkhave, ekacco attanā jarā-dhammo samāno jarā-dhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||
Attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaṁ viditvā avyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||
Attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||
Attanā saṅkilesa-dhammo samāno saṅkilesa-dhamme ādīnavaṁ [248] viditvā asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||
Ime kho bhikkhave catasso ariya-pariyesanā ti.|| ||