Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga
Sutta 254
Māluṅkya-Putta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho āyasamā Māluṅkya-putto yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Māluṅkya-putto Bhagavantaṁ etad avoca:|| ||
"Sādhu kho me bhante Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā eko vupakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||
"Ettha dāni Māluṅkya-putta kiṁ dahare bhikkhu vakkhāma,||
yattha hi nāma tvaṁ jiṇṇo vuddho mahallako Tathāgatassa saṅkhittena ovādaṁ yā casī" ti?|| ||
"Desetu me bhante Bhagavā saṅkhittena dhammaṁ,||
desetu Sugato saṅkhittena dhammaṁ,||
app'eva nāmāhaṁ Bhagavato bhāsitassa atthaṁ ājāneyyaṁ app'eva nāmāhaṁ Bhagavato bhāsitassa dāyādo assan" ti.|| ||
"Cattāro'me Māluṅkya-putta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Katame cattāro?|| ||
Cīvara-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati,||
piṇḍa-pāta-hetu vā māluṇakyaputta bhikkhuno taṇhā uppajjamānā uppajjati,||
sen'āsana-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati,||
iti bhav-ā-bhava-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Ime kho Māluṅkya-putta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
[249] Yato kho Māluṅkya-putta bhikkhuno taṇhā pahīṇā hoti,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ vuccati Māluṅkya-putta bhikkhu acchecchi taṇhaṁ,||
vāvattayi saṁyojanaṁ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||
Atha kho āyasmā Māluṅkya-putto Bhagavatā iminā ovādena ovadito uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho āyasmā Māluṅkya-putto eko vupakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'attathāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Māluṅkya-putto arahataṁ ahosī ti.|| ||