Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 254

Māluṅkya-Putta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho āyasamā Māluṅkya-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Māluṅkya-putto Bhagavantaṁ etad avoca:|| ||

"Sādhu kho me bhante Bhagavā saṅkhittena dhammaṁ desetu,||
yam ahaṁ Bhagavato dhammaṁ sutvā eko vupakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Ettha dāni Māluṅkya-putta kiṁ dahare bhikkhu vakkhāma,||
yattha hi nāma tvaṁ jiṇṇo vuddho mahallako Tathāgatassa saṅkhittena ovādaṁ yā casī" ti?|| ||

"Desetu me bhante Bhagavā saṅkhittena dhammaṁ,||
desetu Sugato saṅkhittena dhammaṁ,||
app'eva nāmāhaṁ Bhagavato bhāsitassa atthaṁ ājāneyyaṁ app'eva nāmāhaṁ Bhagavato bhāsitassa dāyādo assan" ti.|| ||

"Cattāro'me Māluṅkya-putta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Katame cattāro?|| ||

Cīvara-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati,||
piṇḍa-pāta-hetu vā māluṇakyaputta bhikkhuno taṇhā uppajjamānā uppajjati,||
sen'āsana-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati,||
iti bhav-ā-bhava-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Ime kho Māluṅkya-putta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

[249] Yato kho Māluṅkya-putta bhikkhuno taṇhā pahīṇā hoti,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Ayaṁ vuccati Māluṅkya-putta bhikkhu acchecchi taṇhaṁ,||
vāvattayi saṁyojanaṁ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||

Atha kho āyasmā Māluṅkya-putto Bhagavatā iminā ovādena ovadito uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho āyasmā Māluṅkya-putto eko vupakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'attathāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Māluṅkya-putto arahataṁ ahosī ti.|| ||

 


Contact:
E-mail
Copyright Statement