Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 255

Kula Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][pts][than][olds] Yāni kānici bhikkhave kulāni||
bhogesu mahantataṁ pattāni||
na cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni catūhi ṭhānehi,||
etesaṁ vā aññatarena.

Katamehi catūhi?|| ||

Naṭṭhaṁ na gavesanti,||
jiṇṇaṁ na paṭisaṅkaronti,||
aparimita-pāna-bhojanā ca honti,||
du-s-sīlaṁ itthiṁ vā purisaṁ vā ādhipacce ṭhapenti.|| ||

Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni,||
na cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni imehi catūhi ṭhānehi,||
etesaṁ vā aññatarena.|| ||

 

§

 

Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni||
cira-ṭ-ṭhitikāni bhavanti||
sabbāni tāni catūhi ṭhānehi,||
etesaṁ vā aññatarena.||
Katamehi catūhi?|| ||

Naṭṭhaṁ gavesanti,||
jiṇṇaṁ paṭisaṅkaronti,||
parimita-pāna-bhojanā honti,||
sīla-vantaṁ itthiṁ vā purisaṁ vā ādhipacce ṭhapenti.|| ||

Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni||
cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni imehi catūhi ṭhānehi,||
etesaṁ vā aññatarenā ti.

 


Contact:
E-mail
Copyright Statement