Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga
Sutta 255
Kula Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Yāni kānici bhikkhave kulāni||
bhogesu mahantataṁ pattāni||
na cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni catūhi ṭhānehi,||
etesaṁ vā aññatarena.
Katamehi catūhi?|| ||
Naṭṭhaṁ na gavesanti,||
jiṇṇaṁ na paṭisaṅkaronti,||
aparimita-pāna-bhojanā ca honti,||
du-s-sīlaṁ itthiṁ vā purisaṁ vā ādhipacce ṭhapenti.|| ||
Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni,||
na cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni imehi catūhi ṭhānehi,||
etesaṁ vā aññatarena.|| ||
§
Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni||
cira-ṭ-ṭhitikāni bhavanti||
sabbāni tāni catūhi ṭhānehi,||
etesaṁ vā aññatarena.||
Katamehi catūhi?|| ||
Naṭṭhaṁ gavesanti,||
jiṇṇaṁ paṭisaṅkaronti,||
parimita-pāna-bhojanā honti,||
sīla-vantaṁ itthiṁ vā purisaṁ vā ādhipacce ṭhapenti.|| ||
Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni||
cira-ṭ-ṭhitikāni bhavanti,||
sabbāni tāni imehi catūhi ṭhānehi,||
etesaṁ vā aññatarenā ti.