Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 257

Dutiya Ājānīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[251]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Catuhi bhikkhave aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo||
rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, rañño bhadro ass-ā-jānīyo vaṇṇa-sampanno ca hoti,||
bala-sampanno ca,||
java-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo||
rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||

Evam eva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti,||
pāhuṇeyyo hoti,||
dakkhiṇeyyo hoti,||
añjali-karaṇīyo hoti,||
anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, bhikkhu vaṇṇa-sampanno ca hoti,||
bala-sampanno ca,||
java-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhu vaṇṇa-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhu sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

Evaṁ kho bhikkhave bhikkhu vaṇṇa-sampanno hoti.|| ||

Kathañ ca bhikkhave bhikkhu bala-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahāṇāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Evaṁ kho bhikkhave bhikkhu bala-sampanno hoti.|| ||

Kathañ ca bhikkhave bhikkhu java-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṁ kho bhikkhave bhikkhu java-sampanno hoti.|| ||

Kathañ ca bhikkhave bhikkhu āroha-pariṇāha-sampanno hoti?|| ||

Idha bhikkhave bhikkhu lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya bhesajja-parikkhārānaṁ.|| ||

Evaṁ kho [252] bhikkhave bhikkhu āroha-pariṇāha-sampanno he ti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti,||
pāhuṇeyyo hoti,||
dakkhiṇeyyo hoti,||
añjali-karaṇīyo hoti,||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement