Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 259

Arañña Senāsana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catuhi bhikkhave dhammehi samannāgato bhikkhu nālaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṃ.|| ||

Katamehi catūhi?|| ||

Kāma-vitakkena,||
vyāpāda-vitakkena,||
vihiṃsā-vitakkena,||
duppañño hoti jaḷo ela-mūgo.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitunti.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato bhikkhu alaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṃ.|| ||

Katamehi catūhi?|| ||

Nekkhamma-vitakkena,||
avyāpāda-vitakkena,||
avihiṃsā-vitakkena,||
paññavā hoti ajaḷo anela-mūgo.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitun ti.|| ||

 


Contact:
E-mail
Copyright Statement