Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga
Sutta 259
Arañña Senāsana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato bhikkhu nālaṁ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṁ.|| ||
Katamehi catūhi?|| ||
Kāma-vitakkena,||
vyāpāda-vitakkena,||
vihiṁsā-vitakkena,||
duppañño hoti jaḷo ela-mūgo.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṁ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitunti.|| ||
§
Catuhi bhikkhave dhammehi samannāgato bhikkhu alaṁ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṁ.|| ||
Katamehi catūhi?|| ||
Nekkhamma-vitakkena,||
avyāpāda-vitakkena,||
avihiṁsā-vitakkena,||
paññavā hoti ajaḷo anela-mūgo.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṁ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitun ti.|| ||