Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga
Sutta 260
Sāvajja - Anavajja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuṁ ca apuññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena,||
sāvajjāya diṭṭhiyā.|| ||
[253] Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti,||
sānuvajjo viññūnaṁ,||
bahuṁ ca apuññaṁ pasavatī ti.|| ||
§
Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuṁ ca puññaṁ pasavati.|| ||
Kamehi catūhi?|| ||
Anavajjena kāya-kammena,||
anavajjena vacī-kammena,||
anavajjena mano-kammena,||
anavajjāya diṭṭhiyā.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||
Abhiññā Vagga Chaṭṭha|| ||