Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 260

Sāvajja - Anavajja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catuhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṃ||
bahuṃ ca apuññaṃ pasavati.|| ||

Katamehi catūhi?|| ||

Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena,||
sāvajjāya diṭṭhiyā.|| ||

[253] Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti,||
sānuvajjo viññūnaṃ,||
bahuṃ ca apuññaṃ pasavatī ti.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṃ||
bahuṃ ca puññaṃ pasavati.|| ||

Kamehi catūhi?|| ||

Anavajjena kāya-kammena,||
anavajjena vacī-kammena,||
anavajjena mano-kammena,||
anavajjāya diṭṭhiyā.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṃ||
bahuñ ca puññaṃ pasavatī ti.|| ||

Abhiññā Vagga Chaṭṭha|| ||

 


Contact:
E-mail
Copyright Statement