Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 260

Sāvajja - Anavajja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Catuhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ||
bahuṁ ca apuññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena,||
sāvajjāya diṭṭhiyā.|| ||

[253] Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti,||
sānuvajjo viññūnaṁ,||
bahuṁ ca apuññaṁ pasavatī ti.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuṁ ca puññaṁ pasavati.|| ||

Kamehi catūhi?|| ||

Anavajjena kāya-kammena,||
anavajjena vacī-kammena,||
anavajjena mano-kammena,||
anavajjāya diṭṭhiyā.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṁ||
bahuñ ca puññaṁ pasavatī ti.|| ||

Abhiññā Vagga Chaṭṭha|| ||

 


Contact:
E-mail
Copyright Statement