Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga
Sutta 262
Adinn'ādāyī Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||
Katamehi catūhi?|| ||
Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne sam-ā-dapeti,||
adinn'ādāne ca samanuñño hoti,||
adinn'ādānassa ca vaṇṇaṃ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||
Katamehi catūhi?|| ||
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā sam-ā-dapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti,||
adinn'ādānā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ saggeti.|| ||