Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga
Sutta 265
Pisuṇa-Vācā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Attanā ca pisuṇā-vāco hoti,||
parañ ca pisuṇāvācāya samādapeti,||
pisuṇāvācāya ca samanuñño hoti,||
pisuṇāvācāya ca vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Attanā ca pisuṇāvācā paṭivirato hoti,||
parañca pisuṇāvācāya veramaṇiyā samādapeti,||
pisuṇāvācā veramaṇiyā ca samanuñño hoti,||
pisuṇāvācā veramaṇiyā ca vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||